Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 308
________________ श्रुतस्कन्धः 2 सप्तममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 774 / / सूत्रम् 78 (801) श्रावकप्रत्याख्यानस्य सविषयता प्राणिनोऽप्यभिधीयन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्नसा अप्युच्यन्ते, तथा महान् कायः-शरीरं येषां ते महाकायाः, वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति / तथा चिरस्थितिकाः त्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा (च) तेल नालन्दीयम्, प्राणिनस्त्रसा बहुतमा- भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् त्वदभ्युपगमेन च सर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवतिअल्पशब्दस्याभाववाचित्वान्न सन्त्येव ते येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या से तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य- उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं भवतीति सम्बन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यद्यूयं वदथान्यो वा कश्चित्तद्यथा- नास्त्यसावित्यादिसुगमं यावत् णो णेयाउए भवइ त्ति ॥७७॥८००॥साम्प्रतंत्रसानांस्थावरपर्यायापन्नानां व्यापादनेपिन व्रतभङ्गो भवतीत्यस्यार्थस्य प्रसिद्धयेदृष्टान्तत्रयमाह भगवंचणं उदाहु नियंठा खलु पुच्छियव्वा- आउसंतो! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिंच एवं वुत्तपुव्वं भवइजे इमे मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, एसिं च णं आमरणं ताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसि णं आमरणंताए दंडे णो णिक्खित्ते, केई च णं समणा जाव वसाइंचउपंचमाई छट्ठद्दसमाई अप्पयरो वा भुजयरो वा देसं दूईजित्ता अगारमावसेज्जा?, हंतावसेज्जा, तस्सणंतंगारत्थं वहमाणस्स से पच्चक्खाणे भंगेभवइ?, णोतिणद्वेसमटे, एवमेव समणोवासगस्सवि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे णो णिक्खित्ते, तस्स णं तंथावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भवइ, से एवमायाणह? णियंठा!, एवमायाणियव्वं / / भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा-आउसंतो नियंठा! इह खलु गाहार्वइ (r) तदभ्युग० (मु०)। (r) व्यापादनेनापि...तीत्यर्थस्य (मु०)। // 774 //

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328