Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 763 // (795-797) त्रसस्थावरयो गमागम ततस्ते त्रसाः स्थावरत्वेनाप्युत्पन्नाः शक्यन्ते परिहर्तुम्, न च तदस्तीत्येतद्दर्शयितुमाह- थावरकायाओइत्यादि, स्थावरकाया- श्रुतस्कन्धः 2 त्सकाशाद्विविधं-अनेकैः प्रकारैः प्रकर्षेण मुच्यमानाःस्थावरकायायुषा तद्योग्यैश्चापरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, सप्तममध्ययनं नालन्दीयम्, तथा त्रसकायादपिसर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावात्प्रतिज्ञा- सूत्रम् 72-74 लोप इत्येतत्सूत्रेणैव दर्शयितुमाह- तेसिं च ण मित्यादि, तेषां च त्रसानां स्थावरकाये समुत्पन्नानांगृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराख्यं घात्यं स्थानं भवति, तस्मादनिवृत्तत्वात्तस्येति // तदेवं व्यवस्थिते नागरकदृष्टान्तेन त्रसमेव स्थावरत्वेनायातं व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह- णण्णत्थेत्यादि, गृहपूतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा- त्रसभूतेषुवर्तमानकाले त्रसत्वेनोत्पन्नेषु प्राणिषु / दण्डयतीति दण्डः- प्राण्युपमर्दस्तं निहायपरित्यज्य प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात्स्थावरपर्यायापन्नवधेऽपिन। प्रतिज्ञाविलोपः। तथा नान्यत्राभियोगेने ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति / तथा गृहपतिचौरविमोक्षणतयेति, एतच्च भवद्भिः सम्यगुक्तम्, एतदपि त्रसकाये भूतत्वविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः। तदेवं विद्यमाने सति भाषायाःप्रत्याख्यानवाचः पराक्रमे भूतविशेषणाद्दोषपरिहारसामर्थ्य एवं-पूर्वोक्तया // 3 // नीत्या सति दोषपरिहरणोपाये ये ते केचन क्रोधाद्वा लोभाद्वा परंश्रावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति, तेषां प्रत्याख्यानं Oनागरिक० (मु०)। ॐ त्यादि, तत्र गृह० (मु०)। 0 विहाय (मु०)। 0 ये केचन (मु०)।
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328