Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 300
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 766 // (798) त्रसस्थ र्गमागमः जे वयं वयामो तसा पाणा ते तुब्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे सुप्पणीयतराए भवइ श्रुतस्कन्धः२ तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ- तसा पाणा तसा, ततो एगमाउसो! पडिक्कोसह एवं अभिणंदह, अयंपिभेदो से सप्तममध्ययन नालन्दीयम्, णोणेआउए भवइ॥ भगवं च णं उदाहु-संतेगइआ मणुस्सा भवंति, तेसिंचणं एवं वुत्तपुव्वं भवइ-णोखलु वयं संचाएमो मुंडा सूत्रम् 75 भवित्ता अगाराओ अणगारियं पव्वइत्तए, सावयंण्हं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ॥ सूत्रम् 75 // ( // 798 // ) सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं- गौतममेवमवादीत्, तद्यथा- हे आयुष्मन् गौतम! कतरान्प्राणिनो यूयं वदथ, वसा एव ये प्राणा:-प्राणिनस्त एव त्रसाः प्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्रमेवमवादीत्, तद्यथाआयुष्मन्नुदक! यान्प्राणिनो यूयं वदथ त्रसभूताः- त्रसत्वेनाविर्भूताः प्राणिनो नातीता नाप्येष्याः, किं तु? वर्तमानकाल एव त्रसाःप्राणा इति, तानेव वयं वदामस्त्रसाः-सत्वं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेव व्यत्ययेन बिभणिषुराहजे वय मित्यादि, यान् वयं वदामस्त्रसा एव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ- त्रसभूता एव प्राणास्त्रसभूताः प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे- तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च। व्यवस्थिते किमायुष्मन्! युष्माकमयं पक्षः सुष्ठु प्रणीततरो- युक्तियुक्तः प्रतिभासते?, तद्यथा- त्रसभूता एव प्राणास्त्रसभूताः // 766 // प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो भवति प्रतिभासते भवतां?, तद्यथा- वसा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थत्वे भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्यात एकं पक्षमाक्रोशयथ द्वितीयं त्वभिनन्दथ इति / तदयमपि तुल्येऽप्यर्थे

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328