Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 767 // सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमोभवतांनो नैयायिको न न्यायोपपन्नोभवति, श्रुतस्कन्धः 2 उभयोरपि पक्षयोः समानत्वात्, केवलंसविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ॥यच्च भवताऽस्माकं प्राग्दोषोद्भावन-1 सप्तममध्ययन नालन्दीयम्, मकारि, तद्यथा- त्रसानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानुपादानेऽनन्तरमेव त्रसं स्थावर सूत्रम् 75 पर्यायापन्नं व्यापादयतोव्रतभङ्ग इत्येतत्कुचोद्यजातं परिहतुकाम आह-णमिति वाक्यालङ्कारे,भगवान्गौतमस्वामी, चशब्दः (798) त्रसस्थावरयोपुनःशब्दार्थे, पुनराह, तद्यथा-सन्ति विद्यन्ते एके केचन लघुकर्माणो मनुष्याः प्रव्रज्यां कर्तुमसमर्थाः, तद्व्यतिरेकेणैव धर्म र्गमागमः चिकीर्षवः, तेषां चैवमध्यवसायिनांसाधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्वं भवति, तद्यथा- भोः साधो! न खलु वयं शक्नुमो मुण्डा भवितुं- प्रव्रज्यां ग्रहीतुमगाराद्- गृहादनगारतां- साधुभावं प्रतिपत्तुम्, वयं त्वानुपूर्येण - क्रमशो गोत्रस्ये ति गांत्रायत इतिगोत्रं-साधुत्वंतस्य साधुभावस्य पर्यायेण- परिपाट्याऽऽत्मानमनुश्लेषयिष्यामः, इदमुक्तं भवति-पूर्वं देशविरतिरूपतया 2 श्रावकधर्मं गृहस्थयोग्यमनिन्द्यमनुपालयामः, ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति / तत एवं ते संख्यां व्यवस्थां श्रावयन्ति प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा- नान्यत्राभियोगेन, स चाभियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्चेत्येवमादिनाऽभियोगेन व्यापादयतोऽपित्रसंन व्रतभङ्गः। तथागृहपतिचोरविमोक्षणतयेत्यस्यायमर्थःकस्यचिद्गृहपतेः षट्पुत्राः, तैश्च सत्यपि पितृपितामहक्रमायाते महति वित्ते तथाविधकर्मोदयाद्राजकुलभाण्डागारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे त्वन्यथा व्याचक्षते, तद्यथा- रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन // 767 // च परितुष्टेन रत्नमालाग्रमहिषीप्रमुखान्तःपुरस्य कौमुदीप्रचारोऽनुज्ञातः, तदवगम्य नागरलोकेनापि राजानुमत्या स्वकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतम्, राज्ञा च नगरे सडिण्डिमशब्दमाघोषितम्, तद्यथा- अस्तमनोपरि कौमुदीमहोत्सवे प्रवृत्ते
Loading... Page Navigation 1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328