Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 296
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 762 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 72-74 (795-797) त्रसस्थावरयोगेमागमः नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा- गृहपतिं श्रमणोपासकमुपसंपन्नं-नियमायोत्थितमेवं प्रत्याख्यापयन्ति प्रत्याख्यानं कारयन्ति, तद्यथा- स्थूलेषु प्राणिषु दण्डयतीति दण्डः- प्राण्युपमर्दस्तं निहाय परित्यज्य, प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति- नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति / तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशङ्कावानाह- गाहावइ इत्यादि, अस्य चार्थमुत्तरत्राविर्भावयिष्यामः। येनाभिप्रायेणोदकश्चोदितवांस्तमाविष्कुर्वन्नाह- एवंण्ह मित्यादि, हमिति वाक्यालङ्कारे, अवधारणेवा, एवमेव त्रसप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभङ्गसद्भावात्, तथैवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह- एवं ते श्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्च परं प्रत्याख्यापयन्तः स्वां प्रतिज्ञामतिचरन्ति- अतिलङ्यन्ति। कस्स णं हेउंति प्राकृतशैल्या कस्माद्धेतोरित्यर्थः / तत्र प्रतिज्ञाभङ्गकारणमाह- संसारिया इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, प्राणाः जन्तवः स्थावराः प्राणिनः पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपितथाविधकर्मोदयात्रसतया-त्रसत्वेन द्वीन्द्रियादिभावेन प्रत्यायान्ति-उत्पद्यन्ते, तथा त्रसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि-नागरको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीतास यदा बहिरारामादौ व्यवस्थितं नागरकं व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञाविलोपः?, एवमत्रापि येन त्रसवधनिवृत्तिः कृता स यदा तमेव त्रसं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न / भवेत्प्रतिज्ञाविलोपः?,भवत्येवेत्यर्थः। एवमपि स्थावरकाये समुत्पन्नानांत्रसानां यदितथाभूतं किश्चिदसाधारणं लिङ्गस्यात् / 0 परसंभूत(प्र०)। (r) नागरिको (मु०)। 0 नागरिकं (मु०)। 0 सस्थावर० (मु०)। // 762 //

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328