Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 760 // नि०-पासावच्चिज्जो पुच्छियाइओ अज्जगोयमं उदगो। सावगपुच्छा धम्मं सोउं कहियंमि उवसंता // 205 // श्रुतस्कन्धः२ पार्श्वनाथशिष्य उदकाभिधान आर्यगौतमं पृष्टवान्, किंत?- श्रावकविषयं प्रश्नम्, तद्यथा-भोइन्द्रभूते! साधोः श्रावकाणुव्रतदाने / सप्तममध्ययनं नालन्दीयम्, सतिस्थूलप्राणातिपातादिविषये तदन्येषां सूक्ष्मबादराणांप्राणिनामुपघाते सत्यारम्भजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः नियुक्ति:२०५ कस्मान्न भवति?, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं गौतमोत्तरः जिज्ञासाव्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कस्मान्न भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, प्रदर्शनम् तच्च श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुत्वोदकाख्यो निर्ग्रन्थः उपशान्तः अपगतसंदेहः संवृत्त इति / साम्प्रतं सूत्रम् 72-74 (795-797) सूत्रमनुम्रियते-'स' उदूको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत्, तद्यथा- आयुष्मन्गौतम! 'अस्ति मम विद्यते / त्रसस्थावरयोकश्चित्प्रदेशः प्रष्टव्यः' तत्र संदेहात्,तंच प्रदेशं यथाश्रुतं भवता यथा च भगवतासंदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय। र्गमागमः एवं पृष्टः, सचायं भगवान्, यदिवा सह वादेन सवादं पृष्टः सद्वाचंवा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवम-3 वादीत्, तद्यथा- अपिचायुष्मन्नुदक! श्रुत्वा भवदीयं प्रश्नं निशम्य च- अवधार्य च गुणदोषविचारणतः सम्यगहं ज्ञास्ये, तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः 'सवायं' सदाचं चोदकः, सवादंसद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् // ___ आउसो! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खावेंति- णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं ण्हं पच्चक्खंताणं 0 प्रष्टव्य: संदेहात् (प्र०)। // 760 //
Loading... Page Navigation 1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328