Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ नालन्दीयम, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 756 // नालन्दयो वर्जनम यावि होत्था॥ श्रुतस्कन्धः२ सप्तममध्ययन अस्य चानन्तरपरम्परसूत्रैः सह सम्बन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदं- आदानवान् धर्ममुदाहरेत्, धर्मश्च साधुश्रावकभेदेन द्विधा, तत्र पूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते / परम्परसूत्रसम्बन्ध-8 सूत्रम् 68-69 स्त्वयं-बुध्येते त्येतदादि सूत्रम्, किंतत्र बुध्येत् ?, यदेतद्वक्ष्यत इति।सूत्रार्थस्त्वयं-सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे (791-792) राजगृहराजगृहं नगरं यथोक्तविशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिंश्च समये इदमभिधीयते / राजगृहमेव विशिनष्टि-प्रासादाः संजाता यस्मिंस्तत्प्रासादितमाभोगमद्वा, अत एव दर्शनीयं- दर्शनयोग्यं दृष्टिसुखहेतुत्वात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपम्, तथाऽप्रतिरूपमनन्यसदृशम्, प्रतिरूपं वा-प्रतिबिम्बं वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं होत्थ त्ति आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां बिभर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तम् / तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसन्निविष्टा- अनेकभवनशतसंकीर्णेत्यर्थः। तस्यां च लेपो नाम गृहपतिः कुटुम्बिक आसीत्, स चाढ्यो दीप्तः- तेजस्वी वित्तः सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः- अर्थोपाया यानपात्रोष्ट्रमण्डलिकादयः, तथा प्रयोजनं प्रयोगः- प्रायोगिकत्वं तैरायोगप्रयोगैः / संप्रयुक्तः- समन्वितः, तथेतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत्। तदियता विशेषणकदम्बकेनैहिकगुणाविष्करणेन द्रव्यसंपदभिहिता // 68 // 791 / / अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते // 756 // से णं लेवे नामंगाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निक्कंखिए 0 दीयमा० प्र० आभोगव० प्र० वरुणच्छत्रयत्नयोरिति यत्नबद्धा मूलपाठे तु परिपूर्णतावत् /
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328