Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 287
________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 753 // ॥अथ सप्तममध्ययनं नालन्दाख्यम्॥ श्रुतस्कन्धः 2 व्याख्यातं षष्ठमध्ययनम्, अधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-इह प्राग्व्याख्यातेनाखिलेनापि सूत्रकृताङ्गेन सप्तममध्ययनं नालन्दीयम्, स्वसमयपरसमयप्ररूपणाद्वारेण प्रायःसाधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवाद- नियुक्तिः निराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव / 201-204 अलंनिक्षेपादिः प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति / अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम्, इदं चैवं व्युत्पाद्यतेप्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस्य 'डुदाञ् दाने' इत्येतस्य धातोर्मीलनेन नालं ददातीति नालन्दा इदमुक्तं भवति- प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्य गमनात्सदाऽर्थिभ्यो यथाऽभिलषितं ददातीति नालन्दा- राजगृहनगरबाहिरिका तस्यांभवं नालन्दीयमिदमध्ययनम्, अनेन चाभिधानेन समस्तोऽप्युपोद्धात उपक्रमरूप आवेदितो भवति, तत्स्वरूपं च पर्यन्ते स्वत एव नियुक्तिकारः 'पासावच्चिज्जे' इत्यादिगाथया निवेदयिष्यतीति / साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदौल परित्यज्य कर्तुमाह नि०-णामअलं ठवणअलं दव्वअलंचेव होइ भावअलं। एसो अलसइंमिउ निक्खेवो चउविहो होइ // 201 // नि०- पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे / ततितो उ पडिसेहे अलसद्दो होइ नायव्वो // 202 // // 753 // नि०-पडिसेहणगारस्सा इत्थिसद्देण चेव अलसद्दो / रायगिहे नयरंमि नालंदा होइ बाहिरिया // 203 // नि०- नालंदाए समिवेमणोरहे भासि इंदभूइणा उ।अज्झयणं उदगस्स उएवं नालंदइज्जंतु / / 204 //

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328