Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ | श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 // 749 / / श्रुतस्कन्ध: 2 षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 51-52 (786-787) एकदण्डिनः हस्तितापसवर्णनंच ( // 786 // ) __ संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु / सेसाण जीवाण दयट्ठयाए, वासं वयं वित्ति पकप्पयामो॥ सूत्रम् 52 // ( / / 787 // ) असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा- येकेचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेताः-समन्वितास्तद्विपाकसहाया गर्हितं निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं स्थानं पदं कर्मानुष्ठानरूपमिह-अस्मिन् जगत्यासेव(वस)न्ति-जीविकाहेतुमाश्रयन्ति तथा येच सदुपदेशवर्तिनो लोकेऽस्मिन् चरणेन विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि यदनुष्ठानं-शोभनाशोभनस्वरूपमपि सतू तदसर्वज्ञैः अर्वाग्दिर्शिभिः समंसदृशंतुल्यमुदाहृतं- उपन्यस्तं स्वमत्यास्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन्! विपर्यासमेव विपर्ययमेवोदाहरेद् असर्वज्ञो- यदशोभनं तच्छोभनत्वेनेतरत्वितरथेति, यदिवा विपर्यास इति मदोन्मत्तप्रलापवदित्युक्तं भवतीति // 51 // 786 // तदेवमेकदण्डिनो निराकृत्याककुमारो यावद्भगवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह-संवच्छरेण इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापसास्तेषांमध्ये कश्चिद्वृद्धतम एतदुवाच, तद्यथा-भो आर्द्रककुमार! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयम्, तत्र ये अमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपघाते वर्तन्ते, येऽपिच भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदूषिता इतश्चेतश्चाटाट्यमानाः पिपीलिकादिजन्तूनां उपघाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकंहस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्त्वानां दयार्थमात्मनो वृत्ति वर्त्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवंवयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानांरक्षांकुर्म इति ॥५२॥७८७॥साम्प्रत (c) निरूपणेन, आयुष्मन् (प्र०)। // 749 //
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328