Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 277
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 743 // उपासना 778 // अधुनाऽऽर्द्रककुमार एतद्दूषयितुमाह- सिणायगाणं तु इत्यादि, स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां? श्रुतस्कन्ध:२ कुलानि- गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते कुलाटा:- मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा-8 षष्ठमध्ययनं आर्द्रक्रीयम्, कुलानि-क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयास्तेषां निन्द्यजीविकोप सूत्रम् 43-46 गतानामेवं भूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु / किंभूतः सन्?- (778-781) ब्राह्मणानां लोलुपैः आमिषगृद्धै रससातागौरवाद्युपपन्नैः जिह्वेन्द्रियवशगैः संप्रगाढो- व्याप्तो, यदिवा किंभूते नरके याति?- लोलुपैःआमिषगृध्नुभिरसुमद्भिर्व्याप्तो यो नरकस्तस्मिन्निति, किंभूतश्चासौ दाता नरकाभिसेवी भवति तदर्शयति- तीव्रः- असह्यो योऽभितापः-क्रकचपाटनकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासौस तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति // 44 // 779 // अपिच- दया- प्राणिषु कृपा तया वर:- प्रधानो यो धर्मस्तमेवंभूतं धर्मं जुगुप्समानो निन्दन तथा वधं- प्राण्युपमईमावहतीति वधावहस्तं तथाभूतं धर्मं प्रशंसन् स्तुवन् एकमप्यशीलं-निश्शीलं निव्रतं षड्जीवकायोपमर्दैन यो भोजयेत्, किं पुनः प्रभूतान्?, नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, स वराको निशेव नित्यान्धकारत्वान्निशा- नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपिअधमदेवेष्वपि प्राप्तिरिति?। तथा कर्मवशादसुमतां विचित्रजातिगमनाजातेरशाश्वतत्वमतो न जातिमदो विधेय इति / यदपि कैश्चिदुच्यते- यथा ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गता बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्यांशूद्राः इत्येतदप्यप्रमाणत्वादतिफल्गुप्रायम्, तदभ्युपगमे च न विशेषो वर्णानां स्याद्, एकस्मात्प्रसूतेर्बुध्नशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद्, ब्रह्मणो वा मुखादेरवयवानां चातुर्वर्ण्यावाप्तिः स्यात्, न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं // 743 //

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328