Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 725 // द्विजातयः सर्वेऽप्येतेस्वकंपक्षसमर्थयन्ति परकीयं च दूषयन्ति / तदेव पश्चार्द्धन दर्शयति-स्वत इति स्वकीये पक्षेस्वाभ्युपगमेऽ श्रुतस्कन्धः२ स्ति पुण्यं तत्कार्यं च स्वर्गापवर्गादिकमस्ति, अस्वतश्च- पराभ्युपगमाच्च नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीर्थिकाः आईक्रीयम्, परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततत्त्वप्ररूपणतो युक्तिविकलत्वादेकान्तदृष्टिं गर्हामो जुगुप्सामो-न मान: सूत्रम् 11-14 ह्यसावेकान्तो यथावस्थिततत्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न कंचिद्गर्हामः (746-749) आर्द्र काणकुण्टोद्घट्टनादिप्रकारेण, केवलं स्वपरस्वरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः, तथा चोक्तं कस्योत्तरः नेत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान्, सम्यक् पथा व्रजति तान्परिहृत्य सर्वान् / कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान्, सम्यग्विचारयत कोऽत्र परापवादः॥१॥इत्यादि / यदिवैकान्तवादिनामेव-अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं- परस्परगर्हाख्यो दोषो, नास्माकमनेकान्तवादिनाम्, सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् / एतदेव श्लोकपश्चार्द्धन दर्शयति-स्वत इति, स्वद्रव्यक्षेत्रकालभावैरस्ति, तथा परत इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगभं दूषयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपणतस्तु रागद्वेषविरहान्न किश्चिद्र्हाम इति स्थितम् // 12 // 747 // एतदेव स्पष्टतरमाह-न कञ्चन श्रमणं ब्राह्मणं वा स्वरूपेण- जुगुप्सिताङ्गावयवोद्धट्टनेन जात्या तल्लिङ्गग्रहणोद्धट्टनेन वा अभिधारयामो गर्हणाबुद्ध्योद्घट्टयामः, केवलं स्वदृष्टिमार्गं तदभ्युपगतं दर्शनं प्रादुष्कुर्मः प्रकाशयामः, तद्यथा-ब्रह्मा लूनशिरा हरिदृशि सरुग्व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः। स्वाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः // 725 // कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि // 1 // इत्यादि। एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति। (r) व्रजत प्र० क्रियाऽभिव्याहारे तत्प्रत्ययः लुका। 0 काणकुण्टादि।
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328