Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 251
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 717 // वाद: रजनाचरितं?, ततोऽसाववोचद्-यथा तव पिता प्रव्रजितुकामः त्वंचाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथास्त्रीजनोचिते- श्रुतस्कन्धः२ नानिन्द्येन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्धमिति / तेनापि बालकेनोत्पन्नप्रतिमया षष्ठमध्ययन आईक्रीयम्, तत्कर्त्तितसूत्रेणैव क्वायं मद्बद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं- यावन्तोऽमी सूत्रम् 1-2 बालककृतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताश्च तन्तवो यावद् द्वादश तावन्त्येव वर्षाण्यसौ। (736-737) गोशालकेन गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहान्निर्गतःप्रव्रजितश्चेति / ततोऽसौ सूत्रार्थनिष्पन्न एकाकिविहारेण वि-8 सहाईकस्य हरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्राक् पित्रा निरूपितानि पञ्च राजपुत्रशतानि तस्मिन्नश्वेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः, तत्राटवीदुर्गे चौर्येण वृत्तिं कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, ते च तेन पृष्टा:-किमिति भवद्भिरेवंभूतं कर्माश्रितं?, तैश्च सर्व राजभयादिकं कथितम्, आर्द्रककुमारवचनाच संबुद्धाः प्रव्रजिताश्च / तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाश्च वादे पराजिताः। तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः। राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरितहृदयेन पृष्टो- भगवन्! कथं त्वदर्शनतो हस्ती निरर्गलः संवृत्त इति?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नार्द्रककुमारोऽब्रवीत् नवमगाथयोत्तरं- न दुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन्! एतत्तु मे प्रतिभाति दुष्करं यच्च तत्रावलितेन / तन्तुना बद्धस्य मम प्रतिमोचनमिति।स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भावः ॥१९०-२००॥गतमाककथानकम्, // 717 // नामनिष्पन्ननिक्षेपश्च। तदनन्तरं सूत्रानुगमेऽस्खलितादगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं पुराकडं अद्द! इमं सुणेह, मेगंतयारी समणे पुरासी।से भिक्खुणो उवणेत्ता अणेगे, आइक्खतिण्डिं पुढो वित्थरेणं ॥सूत्रम् 1 //

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328