Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 712 // द्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतस्तु ज्ञशरीर- श्रुतस्कन्धः२ भव्यशरीरव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमार्गीकृतं तदुदकाम्, सारार्द्र तु यहिःशुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते षष्ठमध्ययनं आर्द्रक्रीयम्, यथा श्रीपर्णीसोवर्चलादिकं छविअदंतु यत् स्निग्धत्वग्द्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसाम्, नियुक्तिः तथा श्लेषाद्रं वज्रलेपायुपलिप्तं स्तम्भकुड्यादिकं यमुव्यं तत्स्निग्धाकारतया श्लेषामित्यभिधीयते, एतत्सर्वमप्युदकार्दादिकं 184-189 आईद्रव्यामेवाभिधीयते, खलुशब्दस्यैवकारार्थत्वात् / भावार्द्र तु पुनः रागः-स्नेहोऽभिष्वङ्गस्तेना, यजीवद्रव्यं तद्भावामित्यभि निक्षेपादिः धीयते। साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्या प्रतिपादयितुमाह- एकेन भवेन यो जीवः स्वर्गादेरागत्याककुमार-2 त्वेनोत्पत्स्यते तथा ततोऽप्यासन्नतरोबद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोयोऽनन्तरसमयमेवार्द्रकत्वेन समुत्पत्स्यते, एते च त्रयोऽपि प्रकारा द्रव्याके द्रष्टव्या इति / साम्प्रतं भावार्द्रकमधिकृत्याह- आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावार्दो भवति, यद्यपि शृङ्गबेरादीनामप्याकसंज्ञाव्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंत्वाककुमारानगारात्समुत्थितमतस्तेनैवेहाधिकार इतिकृत्वा तद्वक्तव्यताऽभिधीयते / एतदेव नियुक्तिकृदाह- अस्याः समासेनायमर्थः- आर्द्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याकाभिधाना एव भवन्तीतिकृत्वा, स चानगारः संवृत्तः, तस्य च श्रीमन्महावीरवर्द्धमानस्वामिसमवसरणावसरे गोशालकेन सार्द्ध हस्तितापसैश्चवादोऽभूत्, तेन च ते एतदध्ययनार्थोपन्यासेन पराजिताअत इदमभिधीयते- ततः तस्मादाकात्समुत्थितमिदमध्ययनमार्द्रकीयमिति गाथासमासार्थः / व्यासार्थ तुस्वत एव नियुक्तिकृदाईकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति / ननु च शाश्वतमिदं (r) आर्द्रपुरे (प्र०)। // 71
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328