Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 245
________________ श्रीसूत्रकृताङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 711 // आई ॥अथ षष्ठमध्ययनं आर्द्रक्रीयाख्यम॥ श्रुतस्कन्ध:२ उक्तं पञ्चममध्ययनम्, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचार षष्ठमध्ययनं आईक्रीयम्, परिहारश्च, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने स्वरूपमाचारानाचारयोः प्रतिपादितम्, नियुक्तिः तच्चाशक्यानुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति,अथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रयत्नः 184-189 कार्यो यथाऽऽककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् / अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रो निक्षेपादिः पक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथाऽत्र सर्वं प्रतिपाद्यत इति / निक्षेपस्त्रिधा तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयम्, तत्रार्द्रपदनिक्षेपार्थं नियुक्तिकृदाह नि०- नामंठवणाअई दव्वईचेव होइ भावदं / एसोखलु अद्दस्स उ निक्खेवो चउविहो होइ॥१८४॥ नि०- उदगई सारदं छवियद्द वसद्द तहा सिलेसह / एयं दव्वदंखलु भावेणं होइ रागदं // 185 / / नि०- एगभवियबद्धाउए य अभिमुहए य नामगोए य / एते तिन्नि पगारा दव्वद्दे होंति नायव्वा // 186 // नि०- अद्दपुरे अद्दसुतो नामेणं अद्दओत्ति अणगारो / तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति // 187 / / नि०- कामं दुवालसंगं जिणवयणं सासयं महाभागं। सव्वज्झयणाइंतहा सव्वक्खरसण्णिवाया य॥१८८ / / नि०- तहवि य कोई अत्थो उप्पज्जति तम्मितंमि समयंमि / पुव्वभणिओ अणुमतो अहोइ इसिभासिएसु जहा // 189 // नामस्थापनाद्रव्यभावभेदाच्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनादृत्य द्रव्याप्रतिपादनार्थमाह-तत्र द्रव्या // 711 //

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328