Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 16
________________ अब्भक्खाणं सहसा हासेणवि जो परस्स उवणेइ । भवणपडाया इव परभवम्मि सो लहइ तं चैव ॥१॥ तथाहि ;ह अस्थि कंचणपुरी जा सोमा जच्चकणमएहिं । जिणभवणेहिं लंकापुरंपि सविभीसणं हसइ ॥२॥ त्यत्थि सिद्धराओ राया रिउचक्कमक्कमेऊण । गहिया जेणं सह सिरिजसेहिं समरेसु जयलच्छी ॥३॥ तस्सत्थि पिया सुहसीलसालिणी पवररयणमालव्व । नामेण रयणमाला सुगुणमहग्या सुवित्ता य ॥४॥ विसयसुहासत्ताणं वचंति बहूणि ताण वरिसाणि । एकं च दिणं देवी रयणीए अहन्नया सुमिणे ॥५॥ उत्तत्तकणयदंडं घणकिंकिणिकलरवेण भरियदिसं । धवलुज्जलचेलचलंतअंचलं पिच्छइ पडायं ॥६॥ तं दद्रुणं देवी पडिबुद्धा साहए नरिंदस्स | सोवि दुहियाए जम्मं कहेइ सुमिणाणुसारेण ॥७॥ तो संभूए गम्भे देवीए परमहरिससंजणए । गम्भाणुभावरचिय जाओ इइ दोहलो समए ॥८॥ जह जइअणाहदीणंधकिविणकप्पडियवहिरपभिईण । दिती पउरं दाणं वच्चामि जिर्णिदगेहेसु ॥९॥ जिणविवाणं पूयं करोमि अच्चंतपरमभत्तीए । साहूण भत्तपाणं देमि वरं फासुएसणियं ॥१०॥ दोहलयमिमं देवी निवेयए नरवरस्स, रायावि । परितुटमणो सिग्यपि साहए तं तहा सव्वं ॥११॥ अह अन्नदिणे जिणमंदिरम्मि परिपूइऊण जिणविबे । जा वलिया ता पिच्छइ जिणमंदिरपट्टशालाए ॥१२॥ सीसगणसंपरिवुडं छणससिविंबंव गहगणाइन्न । संजमभरधुरधवलं सिरिसिरिचंदाभिहं मूरिं ॥१३॥ तं वंदिय उवविट्ठा निसुणइ मूरीहि इय कहिज्जतं । जह लधुं सामग्गि कायव्वो उज्जमो धम्मे ॥१४॥ ___ अभ्याख्यानं सहसा हास्येनापि यः परस्योपनयति । भवनपताकेव परभवे स लभते तदेव ॥१॥ इहास्ति काञ्चनपुरी या सोमा जात्यकाञ्चनमयैः । जिनभवनैलङ्कापुरमपि सबिभीषणं हसति ॥२॥ तत्रास्ति सिद्धराजो राजा रिपुचक्रमाक्रम्य । गृहीता येन सह श्रीयशोभ्यां समरेषु जयलक्ष्मीः ॥३॥ तस्यास्ति प्रिया शुभशीलशालिनी प्रवररत्नमालेव । नाम्ना रत्नमाला सुगुणमहाघों सुवृत्ता च ॥४॥ विषयसुखासक्तयोर्बजन्ति बहूनि तयोर्वर्षाणि । एकस्मिंश्च दिने देवी रजन्यामथान्यदा स्वप्ने ॥५॥ उत्तप्तकनकदण्डां घनकिङ्किणीकलरवेण भृतदिशम् । धवलोज्ज्वलचेलचलदञ्चलां पश्यति पताकाम् ॥६॥ तां दृष्ट्वा देवी प्रतिबुद्धा कथयति नरेन्द्राय । सोपि दुहितुर्जन्म कथयति स्वप्नानुसारेण ॥७॥ ततः संभूते गर्भ देव्याः परमहर्षसंजनके । गर्भानुभावत एव जात इति दोहदः समये ॥८॥ यथा यत्यनाथदीनान्धकृपणकार्पटिकबधिरप्रभृतिभ्यः । ददती प्रचुरं दानं व्रजामि जिनेन्द्रगेहेषु ॥९॥ जिनबिम्बानां पूजां करोम्यत्यन्तपरमभक्त्या । साधुभ्यो भक्तपानं ददामि वरं प्रासुकैषणीयम् ॥१०॥ दोहदमिमं देवी निवेदयति नरवराय, राजापि । परितुष्टमनाः शीघ्रमपि साधयति तत्तथा सर्वम् ॥११॥ अथान्यदिने जिनमन्दिरे परिपूज्य जिनबिम्बानि । यावद्वलिता तावत्पश्यति जिनमन्दिरपट्टशालायाम् ॥१२॥ शिष्यगणसंपरिवृतं क्षणशशिबिम्बमिव ग्रहगणाकीर्णम् । संयमभरधुराधवलं श्रीश्रीचन्द्राभिधं सूरिम् ॥१३॥ १ग, मणा सि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 216