Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ कमलसिट्ठिकहा ! २८३ अहव जहट्टियभणणे रूस पुत्तो विरच्चई संयणो । एवंपि होउ तहवि हु असच्चउच्चारणमजुतं ॥ १११ ॥ यतः; रूस वा परो मा वा विसं वा परियत्तउ । भासिय सया सच सव्वेसिं हियकारणं ।। ११२|| हमहुराई परिणइविरसाई न सज्जणा पर्यपंति । किंतु परिणइसुहाई मुहकडुयाईपि वयणाई ||११३ || कञ्च । यमेव मुणइ देवो जो जारिसओ तहावि में एयं । पुच्छर जहद्वियं, ता सागरभणिय इह पमाणं ॥ ११४ ॥ । भणिए तो रन्ना हरिसभरुन्भिन्नबहलपुलएणं । नियकंटकंदलाओ तक्कंठे ठाविओ हारो ।। ११५॥ भणियं पुणो पुणो तह अहो अहो पुरिसवग्गसिररयणं । धणतणयहाणिमगणिय जेणेवं अवितहं भणियं ॥ अज्जवि रयणाधारा धरणी अज्जवि न एइ कलिकालो । दीसंति जेण एवंविहाई वरपुरिसरयणाई ।। ११७ ॥ काले वरिसंति घणा कुसुमंत वणस्सईउ जं काले । हुति तिणाइवि दुद्धं तं सव्वं सचमाहप्पं ॥ ११८ ॥ जं गचकंपि नहे रहेइ जमिला न जाइ पायालं । तमहं मन्ने सव्वं माहप्पं सच्चसंघाणं ॥ ११९ ॥ ता सव्वहाव एसो कमलो सिट्ठी विसिजणजिहो । इय भणिउं कणयमयं सिरिपट्टे ठाव भाले ॥१२०॥ afra fasो मज्झवि पुरओ तुह अलियवयणपउणस्स । जुत्तो जीहाछेओ लज्जिज्जर किंतु सेट्ठिस्स || सागरगाहियस्स कयाणगस्स नामपि पुण न वित्तव्यं । सिरिकपल सिद्विचरिएण रंजिओ सोवि पभणेइ || सव्वपि समपिस्सं तमहं नरनाह ! कमलसिट्ठिस्स । किं ऊणं मह तइ सामियम्मि पूरिस्सए जमिमो || राया सागरमविहवरंजिओ सयलमंतिवग्गस्स | ठावेइ तं पहुत्ते विविह काऊण सम्माणं ॥ १२४ ॥ अथवा यथास्थितभणने रुष्यति पुत्रो विरज्यते स्वजनः । एवमपि भवतु तथाप्यसत्योच्चारणमयुक्तम् ॥ १११ ॥ रुष्यतु वा परो मा वा विषं वा परिवर्तताम् । भाषितव्यं सदा सत्यं सर्वेषां हितकारणम् ॥ ११२ ॥ I मुखमधुराणि परिणतिविरसानि न सज्जनाः प्रजल्पन्ति । किन्तु परिणति सुखानि मुखकटुकान्यपि वचनानि ॥ स्वयमेव जानाति देवो यो यादृशस्तथापि मामेतम् । पृच्छति यथास्थितं, ततः सागरभणितमिह प्रमाणम् ॥ इति भणिते ततो राज्ञा हर्षभरोद्भिन्नबहलपुलकेन । निजकण्ठकन्दलात् तत्कण्डे स्थापितो हारः ॥११५॥ भणितं पुनः पुनस्तथा अहो अहो पुरुषवर्गशिरोरत्नम् । धनतनय हानिमगणयित्वा येनैवमवितथं भणितम् ।। अद्यापि रत्नाधारा धरणिरद्यापि नैति कलिकालः । दृश्यन्ते येनैवंविधानि वरपुरुषरत्नानि ॥११७॥ काले वर्षन्ति घनाः कुसुमयन्ति वनस्पतयो यत्काले । भवन्ति तृणान्यपि दुग्धं तत्सर्वं सत्यमाहात्म्यम् ॥ ११८ ॥ यद् ग्रहचक्रमपि नभसि तिष्ठति यदिला न याति पातालम् । तदहं मन्ये सर्व माहात्म्यं सत्यसंधानाम् ॥ ११९॥ तस्मात् सर्वथाप्येष कमलः श्रेष्ठी विशिष्टजनज्येष्ठः । इति भणित्वा कनकमयं श्रीपट्टे स्थापयति भाले ॥ १२०॥ भणितो विमलो ममापि पुरतस्तवालीकवचनप्रगुणस्य । युक्तो जिह्वाच्छेदो लज्ज्यते किन्तु श्रेष्ठिनः ॥ १२१ ॥ सागरगृहीतस्य क्रयाणकस्य नामापि पुनर्न ग्रहीतव्यम् । श्रीकमल श्रेष्ठिचरितेन रञ्जितः सोऽपि प्रभणति ॥ १२२॥ सर्वमपि समर्पयिष्यामि तदहं नरनाथ ! कमलश्रेष्ठिने । किमूनं मम त्वाये स्वामिनि पूरायेष्यति यदयम् ॥ १२३ ॥ I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 216