Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
कमल सिकिहा |
२८१
भइ नरिंदों एवं अदिमयं तए कहं नायं ? । सो भणइ देव ! गलिओ गुज्जो उवविसइ बहुवारं ॥८४॥ तत्तो रयपडिबिंवियगोज्जयचिण्हेण गोज्जओ नाओ । वामपासम्म खंजो गोणोवि पयाणुसारेण ॥ ८५ ॥ नायाई अंबाई तव्वासियखसियकोदवतणाण | गंधेण नीइवच्छल ! अन्नं न हु किंपि विन्नाणं ॥ ८६ ॥ astyaag कुट्टी तह बंभणो य इइ नाओ । कोवी सुइवाईवि य पाएण वंभणो होइ ॥ ८७ ॥
1
तोत्यखंडाई वाहिवाला य निवडिया दिट्ठा | करवत्तगलियसलिलं तो सुइवाई य कोंवी य ॥ ८८ ॥ तरुलहुसाहाखंड तोत्तयठाणम्मि अप्पियं जेण । सो अच्छिप्पो जम्हा सगडाओ उत्तरेऊण ॥ ८९ ॥ तं भणेण गहियं असुक्खेऊण तस्स पयपंती । रेणूए संकंता दिट्ठा मच्छीहिं परियरिया ||१०|| तो कुट्टी सो नाओ, वेल्लयगड्डीउ गुब्विणी महिला । उत्तरिंडं कुलउलए उवविट्ठा वैयरिवणमज्झे ||११|| दाहित्व काऊ समुट्ठियत्ति पुत्तवई । सोयजलदंसणाओ कयकुंकुमअंगरायति ॥ ९२ ॥ वयरीकंटयलग्गा तदुत्तरीयस्स रत्तसुत्तलवा । दिट्ठा तो रतंसुयपरिकलिया सा मए नाया ॥ ९३ ॥ थलमत्यपि पच्छाहुताई पयाई तीए दगुण । पच्छाहुत्तं अवलोयइत्ति नाया जहा रुट्ठा ॥ ९४ ॥ चिहुरचयाओ पडिए केसरसरियाए अवयवे दट्ठे । नाया सवउलमाला सत्रणा पयपट्टणओ ॥ ९५ ॥ रन्ना भणियं सागर ! वेल्लयगंती तए कहं नाया ? । विन्नवइ सागरो तो जह नाया सुणउ तह सामी ॥ ९६॥ जम्हा अवयगंती तीए नारुहइ माणुसं उवरिं । धुरसारही य एको धुरम्मि आरुहइ न हु बीओ ||९७ ||
भणति नरेन्द्र एवमदृष्टमश्रुतं त्वया कथं ज्ञातम् । स भणति देव ! गलिः कुब्ज उपविशति बहुवारम् ॥ ततो रजःप्रतिबिम्बितकुञ्जचिह्नन कुञ्जको ज्ञातः । वामपार्श्वे खजो गौरपि पदानुसारेण ॥ ८५ ॥ ज्ञातान्याम्राणि तद्वासितखचितकोद्रवतृणानाम् । गन्धेन नीतिवत्सल ! अन्यन्न खलु किमपि विज्ञानम् ||८६॥ मन्त्रीधुरोपविष्टः कुष्ठी तथा ब्राह्मणश्चेति ज्ञातः । कोपी शुचिवादी च प्रायेण ब्राह्मणो भवति ॥ ८७ ॥ यत् तोत्रकखण्डानि वालधिवालाश्च निपतिता दृष्टाः । करपात्रगलितसलिलं ततः शुचिवादी च कोपी च ॥ ८८॥ तरुलघुशाखाखण्डं तोत्रकस्थानेऽर्पितं येन । सोऽस्पृश्यो यस्माच्छकटादुत्तीर्य ॥ ८९ ॥
तद् ब्राह्मणेन गृहीतमभ्युत्क्षिप्य तस्य पदपङ्क्तिः । रेणौ संक्रान्ता दृष्टा मक्षिकाभिः परिकरिता ॥९०॥ ततः कुष्ठी स ज्ञातः, वेष्टक[ ? ] गन्त्रीतो गुर्विणी महिला । उत्तीर्य कुलोलपे उपविष्टा बदरीवनमध्ये ॥ ९१ ॥ दक्षिणहस्तोपष्टम्भं कृत्वा समुत्थितेति पुत्रवती । शौचजलदर्शनात् कृतकुङ्कुमाङ्गरागेति ॥९२॥ बदरीकण्टकलग्ना तदुत्तरीयस्य रक्तसूत्रलवाः । दृष्टास्ततो रक्तांशुकपरिकलिता सा मया ज्ञाता ॥९३॥ स्थलमस्तके पश्चान्मुखानि पदानि तस्या दृष्ट्वा । पश्चान्मुखमवलोकत इति ज्ञाता यथा रुष्टा ॥९४ || चिरचयात् पतितान् केसरमालाया अवयवान् दृष्ट्रा । ज्ञाता सबकुलमाला सत्रणा पदपट्टदर्शनतः ॥ ९५ ॥ राज्ञा भणितं सागर ! वेष्टक [?] गन्त्री त्वया कथं ज्ञाता : । विज्ञपयति सागरस्ततो यथा ज्ञाता शृणोतु तथा स्वामी ॥ यस्मादाम्रकगन्त्री तस्यां नारोहति मनुष्य उपरि । धूः सारथिश्चैको धुर्यारोहति न तु द्वितीयः ॥ ९७॥
१क, कोट्ठी य । २ ग. बोरि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 216