Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
२८२
सुपासनाह-चरिअम्भिरमणीइवि पयपंती न दीसइ धोरियावि असमत्था । तत्तो सामत्थाओ वेल्लयगती मए नाया ॥९८॥ जंपइ राया सागर ! इत्थत्थे अत्थि कोवि सक्खीवि ?। सो भणइ सव्वभेयं जाणइ सामी ! कमलसिट्ठी।।९९॥ भगइ नरिंदो 'पुच्छह कमलं ति तए पुरावि भणियमिणं । किंतु स विमलस्स पिया तो दविणंजाइ तस्समिण।। तो भणइ सागरो देव ! एवमेयं, परं स सव्वंपि । जाणइ एयं किल धम्मिओ य ता सोच्चिय पमाण॥१०१॥ विमलो चिंतइ तमहं जइ अप्पमाणं भणेमि तो होमि । इण्हिपि हीणवाई मोणेणं चेव तो ठाई ॥१०२॥ हक्काराविय राया तो कमलं भणइ पणयवयणेहिं । तं मुणसि वइयरमिमं ता भणसु जहटियं सव्वं ॥१०३॥ तइ चिट्ठइ विवाओ एसो तो सोम! तुलसमो होउं । निद्धारेसु विवाय पुत्तपसूणंपि समचित्तो ॥१०४।। तो कमलेणं भणि सुणेउ देवो, सुरिंदकयसेवो । देवो मह सव्वन्नू गुरुणो तइलोकसिरमणिणो ॥१०॥ मुणिणो समतिणमणिणो, तो जइ अहमवितहं न जंपेमि । तो तेवि मए पागयजम्मि किजंति सकलंका॥ किश्च । निययकुलं सकलंकं कुणइ नरो कोवि अत्थलवलुद्धो । नरनाह ! असच्चेणं विसेसओ मुणियजिणधम्मो ॥ अह पुत्तमित्तकज्जे भणंति अलियंपि तंपिन हु जुत्तं । जेण फुडं सच्चसुवनयस्स एसेव कसवट्टो ॥१०८।। नहि परकज्जे कोवि हु पाय जाइ सयन्नओ अलियं । रागो वा दोसो वा तत्थ विसेसेण जं हेऊ ॥१०९।। किश्च। सव्वे जाया जाया सव्वे मित्ता य इत्थ संसारे । को तेसु पडिबंधो सुमुणियजिणधम्मसाराण ? ॥११०॥
रमण्या अपि पादपङ्क्तिर्न दृश्यते धुर्यावप्यसमौँ । ततः सामर्थ्याद वेष्टक [?] गन्त्री मया ज्ञाता ॥९८॥ जल्पति राजा सागर ! अत्रार्थेऽस्ति कोऽपि साक्ष्यपि । स भणति सर्वमेतज्जानाति स्वामिन् ! कमलश्रेष्ठी ॥९९।।
भणति नरेन्द्रः 'पृच्छ कमलं' इति त्वया पुरापि भाणतमिदम् ।
किन्तु स विमलस्य पिता ततो द्रविणं याति तस्येदम् ॥१०॥ ततो भणति सागरो देव ! एवमेतत् , परं स सर्वमपि । जानात्येतत् किल धार्मिकश्च तस्मात स एव प्रमाणम् ।। विमलश्चिन्तयति तमहं यद्यप्रमाणं भणेयं ततो भवेयम् । इदानीमपि हीनवादी मौनेनैव ततस्तिष्ठति ।।१०२।। हक्कारयित्वा राजा ततः कमलं भणति प्रणयवचनैः । त्वं जानासि व्यतिकरामिमं तस्माद्भण यथास्थितं सर्वम् ।। त्वयि तिष्ठते विवाद एष ततः सोम ! तुलासमो भूत्वा । निर्धारय विवादं पुत्र-पश्वोरपि समचित्तः ॥१०४॥ ततः कमलेन भणितं शृणोतु देवः, सुरेन्द्रकृतसेवः । देवो मम सर्वज्ञो गुरवस्त्रैलोक्यशिरोमणयः ॥१०॥ मुनयः समतृणमणयः, ततो यद्यहमवितथं न जल्पेयम् । ततस्तेऽपि मया प्राकृतजने क्रियेरन् सकलङ्काः ॥१०६॥ निजकुलं सकलकं करोति नरः कोऽप्यर्थलवलुब्धः । नरनाथ ! असत्येन विशेषतो ज्ञातजिनधर्मः ॥१०७॥ अथ पुत्रमित्वकार्ये भणन्त्यलीकमपि तदपि न खलु युक्तम् । येन स्फुटं सत्यसुवर्णस्यैष एव कषपट्टः ॥१०८॥ नहि परकार्ये कोऽपि खलु प्रायो जल्पति सकर्णकोऽलीकम् । रागो वा द्वेषो वा तत्र विशेषेण यद् हेतुः ॥१०९॥ सर्वे जाता जाताः सर्वे मित्राणि नात्र संसारे । कम्तेषु प्रतिबन्धः सुज्ञातजिनधर्मसाराणाम् ? ॥११०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 216