Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 11
________________ २८० सुपासनाह-चरिअम्मिसाहसधणाण निरु सच्छयाण गरुआणगुणमहग्याण। चिरपवसियावि लच्छी आगच्छइ वच्छ ! निच्छयओ। ता तस्स तं कयाणगमपिअ सञ्चं करेसु अप्पाणं । अप्पाणं दिवसाणं करण मा लुप अप्पाणं ॥७१॥ इअ सिक्वविओ विमलो अनलो इव अनिलपूरिओ जलिओ। तिवलीतरंगभंगुरंभालो भणिउं समाढत्तो॥ अज्जवि भणिअंन सरसि अच्छउ बहुदिवसभासि तुमए । गरलंव मुहे महुरो परिणामे तुमवि तस्सरिसो।। ता तं मोणेण ठिओ चिट्ठसु निअमंदिरम्मि कुव्वंतो। जिणधम्मं सत्तीए मा तत्तिं कुणसु महतणयं ॥७४॥ इअ सिक्खं दाऊणं संपत्तो पुहइनाहपासम्मि । पणमे पयकमलं ढोवणयं काउमुवविट्ठो ॥७॥ तो पुट्ठो नरवइणा कुसलं तुह विमल! एत्तिओ कालो। कि लग्गो तत्थ गएण विढविकित्तिअंदव्वं ? ॥ कुसलं तुह पसाया लग्गा दिवसा य पाउसवसेणं । दव्वं च बहु विद्वत्तं तत्थ गएणं मए नाह! ॥७७॥ किंतु इह सागरेणं गहिअं सब्पि मज्झ तं दव्वं । तग्गहणे जो हेऊ,. पुच्छउ पसिऊण तं देवो ॥७८॥ हक्काराविय पुट्ठो रन्ना विनवइ सागरो एवं । पुच्छंतु देवपाया वइयरमेशं कमलसिहि ॥७९॥ तो विमलो भणइ इमं दविणं मह हरसि अप्पणा धिटु ! ।पुच्छावसि य कमलं वइयरमेयं कहसि न सयं ॥ तत्तो राया आइसइ सायरं कहसु सिटि ! तुममेव । आणा पमाणमिय भणिय सायरो सविणयं भणइ ॥ देव ! समगपि दुन्निवि वणिज काऊण जाव विणियत्ता । आगच्छामो अम्हे ता सगडचिल्हया दिट्ठा ।। तो मे भणियं 'अंबयगड्डी गच्छेइ' एवमाईयं । सव्वं चिय विनतं निवस्स निवदंसणं जाव ॥८३॥ साहसधनानां निश्चितं स्वच्छानां गुरूणां गुणमहाीणाम् । चिरप्रोषितापि लक्ष्मीरागच्छति वत्स ! निश्चयतः॥ तस्मात्तस्मै त्वं क्रयाणकमर्पयित्वा सत्यं कुरुष्वात्मानम् । अल्पानां दिवसानां कृते मा लुम्पात्मानम् ॥७१॥ इति शिक्षितो विमलोऽनल इवानिलपूरितो ज्वलितः । त्रिवलीतरङ्गभङ्गुरभालं भणितुं समारब्धः ॥७२॥ अद्यापि भणितं न स्मरसि,आस्तां बहुदिवसभाषितं तु मया । गरलमिव मुखे मधुरः परिणामे त्वमपि तत्सदृशः ॥ तस्मात्त्वं मौनेन स्थितस्तिष्ठ निजमन्दिरे कुर्वन् । जिनधर्म शक्त्या माऽऽदेशं कुरुष्व मदीयम् ॥७४॥ इति शिक्षा दत्त्वा संप्राप्तः पृथिवीनाथपार्श्वे । प्रणम्य पादकमलं ढौकनं कृत्वोपविष्टः ॥७॥ ततः पृष्टो नरपतिना कुशलं तव विमल ! एतावान् कालः । किं लग्नस्तत्र गतेनार्जितं कियद् द्रव्यम् ? ॥७६॥ कुशलं तब प्रसादाल्लग्ना दिवसाश्च प्रावृड्वशन । द्रव्यं च बहर्जित तत्र गतेन मया नाथ ! ॥७७॥ किन्त्विह सागरेण गृहीतं सर्वमपि मम तद् द्रव्यम् । तद्रहणे यो हेतुः, पृच्छतु प्रसद्य तं देवः ॥७॥ हक्कारयित्वा पृष्टो राज्ञा विज्ञपयति सागर एवम् । पृच्छन्तु देवपादा व्यतिकरमिमं कमलश्रेष्ठिनम् ॥७९॥ ततो विमलो भणतीमं द्रविणं मम हरस्यात्मना धृष्ट ! प्रच्छयसि पुनः कमलं व्यतिकरमेतं कथयसि न स्वयम् ॥ ततो राजाऽऽदिशति सागरं कथय श्रेष्ठिन् ! त्वमेव । आज्ञा प्रमाणमिति भाणित्वा सागरः सविनयं भणति ॥ देव ! सममपि द्वावपि वाणिज्यं कृत्वा यावद्विनिवृत्तौ । आगच्छाव आवां तावच्छकटचक्रमार्गा दृष्टाः ॥८२॥ ततो मया भणितं 'आम्रगन्त्री गच्छति' एवमादिकम् । सर्वमेव विज्ञप्तं नृपाय नृपदर्शनं यावत् ॥८३॥ १ ग. °रगुरुभालो भणिउमा । २ क. ख. लगर । ३ क. तुरूपायपसाएणं कुसलं ल° ग. तुह पायपसाएण ल'। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 216