Book Title: Supasnahachariyam Part 02 Author(s): Lakshmangani, Hiralal Shastri Publisher: ZZZ Unknown View full book textPage 9
________________ २७८ सुपासनाह-चरिअम्मि--- एईए पट्टणे संति मायावित्ताणि संपयं । मायंगो पेसिओ तत्थ ताण वत्तानिवेअओ ॥४३॥ अहं तु बंभणो भद! एआ वणिमहेलिआ । मग्गम्मि मिलिआ मज्झ रुटा भत्तारताडिआ ॥४४॥ वसायो एक्कगामम्मि सावि मज्झ सइज्झिआ । एएण कारणेणं तं मुत्तूणं जामि नो अहं ॥४५॥ इत्तो अखणमित्तेणं मायंगो लहु आगओ । साहइ, एइ एईए माया मज्झेब पिट्ठओ ॥४६॥ सुहासणसमारूढा सावि पच्छा समागया । दसए सोवि तं ठाणं जत्थ वाला विलंबए ॥४७॥ पत्ताइ तीइ तो तत्थ सावि पुत्तं पयायई । सुहासणम्मि काऊण बंभणस्स निवेईउं ॥४८॥ पुत्तजम्म, तओ जाइ पट्टणम्मि निए गिहे । विनायं विमलेणावि सञ्चं सागरभासि ॥४९॥ कमलेणावि तं दिटं पासटेण जहटिअं । नगरं तु समासनं काउं ते तत्थ पत्थिआ ॥५०॥ सागरो विमलं बेइ दोवि एए तुरंगमा। कयाणगंपि गेहाओ पेसिअव्वं गिहे मह ॥५१॥ विमलो बेइ भो! तुज्झ उपहासपयं वयं । जाया चेव तो भणसु जं किपि पडिहासए ॥५२॥ सागरो चिंतए एस धिटो पिठो अ मन्नए । खेड्डु होड्डुपि दुत्तुंडो, किंतु एअस्स उत्तरं ॥५३॥ न दाउं परुसं जुत्तं, तओ काऊण गंगलि । सगिहे सागरो पत्तो पिअपुत्ता निए गिहे ॥५४॥ पच्छा कयाणगं सव्वं संपत्तं पुरबाहिरे । विमलस्स गिहे जाव जाइ नो तस्स संतिकं ॥५५॥ ताव तं आगयं नाउं सागरो सम्मुहो गओ। पढमं चिय गहेऊण पक्खित्तं वाडए बला ॥५६॥ एतस्याः पत्तने स्तो मातापितरौ सांप्रतम् । मातङ्गः प्रेषितस्तत्र तयोर्वार्तानिवेदकः ॥४३॥ अहं तु ब्राह्मणो भद्र ! एषा वणिग्महेला । मार्गे मिलिता मम रुष्टा भर्तृताडिता ॥४४॥ वसाव एकग्रामे सापि मम प्रातिवेश्मिको । एतेन कारणेन तां मुक्त्वा यामि नो अहम् ॥४५॥ इतश्च क्षणमात्रेण मातङ्गो लध्वागतः । कथयति, एत्येतस्या माता ममैव पृष्ठतः ॥४६॥ सुखासनसमारूढा सापि पश्चात् समागता । दर्शयति सोऽपि तत्स्थानं यत्र बाला विलम्बते ॥४७॥ प्राप्तायां तस्यां ततस्तत्र सापि पुत्रं प्रजायते । सुखासने कृत्वा ब्राह्मणाय निवेद्य ॥४८॥ पुत्रजन्म, ततो याति पत्तने निजे गृहे । विज्ञातं विमलेनापि सत्यं सागरभाषितम् ॥४९॥ कमलेनापि तद् दृष्टं पार्श्वस्थेन यथास्थितम् । नगरं तु समासन्नं कृत्वा तौ तत्र प्रस्थितौ ॥५०॥ सागरो विमलं ब्रूते द्वावप्येतो तुरङ्गभौ । क्रयाणकमपि गेहात प्रेषयितव्यं गृहे मम ॥५१॥ विमलो ब्रूते भो ! तवोपहासपदं वयम् । जाता एव ततो भण यत् किमपि प्रतिभासते ॥१२॥ सागरश्चिन्तयत्येष धृष्टो घृष्टश्च मन्यते । खेलं पणमपि द्वितुण्डः, किन्त्वेतस्योत्तरम् ॥५३।। न दातुं परुषं युक्तं, ततः कृत्वोपेक्षाम् (?) । स्वगृहे सागरः प्राप्तः पितापुत्रौ निजे गृहे ॥५४।। पश्चात् क्रयाणकं सर्व संप्राप्तं पुरबहिः । विमलस्य गृहे यावद् याति नो तस्य सत्कम् ॥१५॥ तावत् तदागतं ज्ञात्वा सागरः सं मुखो गतः । प्रथममेव गृहीत्वा प्रक्षिप्त वाटके बलात् ॥५६॥ १. गइयं । २ ख. बुठो, ग. तुठो । ३ ख.°गलं । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 216