Book Title: Supasnahachariyam Part 02 Author(s): Lakshmangani, Hiralal Shastri Publisher: ZZZ Unknown View full book textPage 7
________________ २७६ सुपासनाह चरिअम्मि तो पडवनं तेणं तव्त्रयणं तस्स सत्यमज्झम्मि | आवासिओ य विमलो मुंजइ तेणेव सह तत्थ || १५ || हुमविवक्किण बहु कयाणगं तस्स, सागरसमेओ । गच्छइ वणिआण गिहे गिoes अन्नंपि बहुपणि ।। दितोय हत्सनं तैसि सो गिण्हए य बहुलाभं । अवलवर विकिणितो किंचिवि मज्झाउ पणियस्स ||१७|| ता जाव दस सहस्ता गहिया कणयस्स वंचिऊण तयं । अप्पाणं विमलेणं चितंतेणं अइवियडूढं || १८ || सुहावेण तओ सागरवणिएण सह समारद्धा । पीई अनन्नसरिसा, संचलिया दोवि नियदे ||१९|| अणवरयपयाणेहिं मग्गे गच्छति गरुयनेहेण । पवरतुरयाहिरूढा जवलीए जाय तो कमसो ||२०|| विमलविया पचोणि समागओ निययपुत्तनेहेण । 'तेर्हिपि सवहुमाणं नमिओ, आलिंगिया ते ||२१|| तो तेहिं समं पंथे वच्चइ कमलोवि नियपुराभिनु । तो सागरेण भणियं मित्त ! अदिपि दिव ||२२|| स हि निणसु, गड्डी इओ पुरो जाइ । भरिया अंबाणं, तं च खेडए माहणो कुट्टी ||२३|| दाहिणपक्aम्मिय जाइ तत्थ जुत्तो फुडं गली कुज्जो । वामेवि वामचरणम्मि खंजओ गोणओ वहइ ॥ २४ ॥ ass वेलफरक मायेगो पालओ अकासंतो । स्ट्ठा कस्सवि पच्छा समागया पुत्तगब्भवई ||२५|| ककुंकुमंगराया रइयामेला य बउलमालाए । सव्त्रणदेहा रत्तुत्तरीयया सिग्धपसवा य ||२६|| विलय फरकचडिया इत्थी, तं निसुणिउं भणइ विमलो । वरनाणी पिव जंपसि भद्द ! तुमं तं न तुह जुत्तं ॥ मुहमत्थित्ति वसव्वं, जं च तं चावि वालिसा । जंपंति, न जिअप्पाणो विसेसेण भवारिसा ||२८|| आगच्छामि स्वदेशं विक्रीय किमपि किमपि क्रीत्वा । घटित एव मम विनिमय इह वणिग्भिः समं येन ॥ १४ ॥ ततः प्रतिपन्नं तेन तद्वचनं तस्य सार्थमध्ये | आवासितश्च विमलो भुङ्क्ते तेनैव सह तंत्र ॥ १५ ॥ लध्वपि विक्रीयते बहु क्रयाणकं तस्य, सागरसमेतः । गच्छति वणिजां गृहे गृह्णात्यन्यदपि बहुपण्यम् ॥ १६॥ ददच्च हस्तसंज्ञां तेभ्यः स गृह्णाति च बहुलाभम् । अपलपति विक्रीणन् किञ्चिदपि मध्यात् पण्यस्य ॥ १७॥ तावद् यावद्दश सहस्राणि गृहीतानि कनकस्य वञ्चयित्वैतम् । आत्मानं विमलेन चिन्तयताऽतिविदग्धम् । शुद्धस्वभावेन ततः सागरवणिजा सह समारब्धा । प्रीतिरनन्यसदृशी, संचलितौ द्वावपि निजदेशे ॥ १९ ॥ अनवरत प्रयाणैर्मार्गे गच्छतो गुरुस्नेहेन । प्रवरतुरगाधिरूढौ जवेन यावत् ततः क्रमशः ॥२०॥ विमलपिता संमुखं समागतो निजपुत्रस्नेहेन । ताभ्यामपि सबहुमानं नतः, आलिङ्गितौ तेन ॥२१॥ ततस्ताभ्यां समं पथि व्रजति कमलोऽपि निजपुराभिमुखम् । ततः सागरेण भणितं मित्त्र ! अदृष्टमपि दृष्टमिव ॥ कथयाम्यवितथं तव शृणु, गन्त्रीतः पुरो याति । भृताऽऽत्रैः, तां च वाहयति ब्राह्मणः कुष्ठी ॥ २३॥ दक्षिणपक्षे च याति तत्र युक्तः स्फुटं गलिः कुञ्जः । वामेऽपि वामचरणे खञ्जको गौर्वहति ॥ २४ ॥ खेटति वेष्टकप्रालम्बं मातङ्गः पालकोऽस्पृशन् । रुष्टा कस्यापि पश्चात् समागता पुत्रगर्भवती ॥२५॥ कृतकुङ्कुमाङ्गरागा रचितापीडा च बकुलमालया । सत्रणदेहा रक्तोत्तरीयका शीघ्रप्रसवा च ॥ २६ ॥ वेष्टकप्रालम्बचटिता स्त्री, तत् श्रुत्वा भणति विमूलः । वरज्ञानीव जल्पसि भद्र ! त्वं, तन्न तव युक्तम् ॥२७॥ १ ग दोहि । २ स. ग. वेल्लि । ३ ख फिरिक्कं । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 216