Book Title: Supasnahachariyam Part 02 Author(s): Lakshmangani, Hiralal Shastri Publisher: ZZZ Unknown View full book textPage 8
________________ कमलसिट्टिका | सागरो जंप भाय ! नासंबद्धं पयंपियं । वालग्गतिलतुसेणावि एयं भवइ नन्नहा ॥ २९ ॥ हत्थम्म कंकणे पत्ते कज्जं किं दप्पणेण वा ? | पच्चासन्नेव सा गंती गच्छर भद ! निच्छियं ॥ ३०॥ विमलो बेइ· कि एवं अवलंवेसि विट्टिमं । द्वेिण सह जपतो धिट्टो चे अहं फुडं ॥ ३१ ॥ afte सागरेणेवं विमलो परिचितए । गिन्हा मिमस्स सव्वस्सं समओ एस वट्टए ||३२|| तो जंपर इमं सच्च जइ सव्वंपि, तो निअं । सव्वं कयाणगं देमि, लेमि ते सव्यमन्ना ||३३|| एवं च दृमिओ तेणं तालं तालाए मेलिडं | सागरो कमलं सेट्ठि 'तुम सक्खि'त्ति भासए ||३४|| ive कमलो सेट्टी जइ एस अजाणओ । तो कि तुमपि, तो बेइ विमलो ताय ! संपयं ||३५|| किं तुम्ह जुज्जर एवं लाघवं मह आणिउं ? । दिव्वनाणीव जंपेइ एसो एवं पलाविरो || ३६ || .सागरोवि पर्यंपेइ कमलं तणओ तुह । जइ पाएस लग्गेइ, तो हं छोडेमि होड्डुओ ॥३७॥ विमलो भइ पास तुझ लग्गंतु कुक्कुरा । निच्चं भिक्खं भमंतरस सव्वस्से गहिए मए || ३८ || सोउं च कमलो एवं तत्तो मोणेण संटिओ । इत्तो अ तेहि दोहिंपि समं चैव तुरंगमा ||३९|| वाहि गड्डिपट्टी पत्ता गड्डीवि तेहि सा । गएहिं जोअणं एकं इत्थी तत्थ न दीसइ ॥४०॥ तो तुट्टो विमलो एअ सव्वस्स लेमि चिंतइ । सो पुट्ठो. सारही तेण सा इत्थी किं न दीसह १ ॥ ४१ ॥ भणिते सा ! गुब्विणी सूलपीडिआ । पसवत्थं गया इत्थ वणमज्झम्मि चिट्ठाई ॥ ४२ ॥ मुखमस्तीति वक्तव्यं, यच्च तच्चापि बालिशाः । जल्पन्ति, न जितात्मानो विशेषेण भवादृशाः ||२८|| सागरौ जल्पति भ्रातः ! नासंबद्धं प्रजल्पितम् । वालाग्रतिलतुषेणाप्येतद् भवति नान्यथा ॥ २९ ॥ हस्ते कङ्कणे प्राप्ते कार्यं किं दर्पणेन वा । प्रत्यासन्नैव सा गन्त्री गच्छति भद्र ! निश्चितम् ||३०|| विमलो ब्रवीति किमेवमवलम्बसे वृष्टिमानम् ? | धृष्टेन सह जल्पन् धृष्ट एवाहं स्फुटम् ॥३१॥ जल्पिते सागरेणैवं विमलः परिचिन्तयति । गृह्णाम्यस्य सर्वस्वं समय एप वर्तते ॥३२॥ ततो जल्पतीदं सत्यं यदि सर्वमपि ततो निजम् । सर्व ऋयाणकं दद्यां लायां ते सर्वमन्यथा ||३३|| एवं च दावितस्तेन तालां तालया मेलयित्वा । सागरः कमलं श्रेष्ठिनं 'त्वं साक्षी' इति भाषते ॥ ३४ ॥ जल्पति कमलः श्रेष्ठी यद्येषोऽज्ञायकः । ततः किं त्वमपि ततो ब्रवीति विमलस्तात ! सांप्रतम् ॥ ३५॥ किं तव युज्यत एवं लाघवं ममानेतुम् । दिव्यज्ञानीव जल्पत्येष एवं प्रलपिता ||३६|| सागरोऽपि प्रजल्पति कमलं तनयस्तव । यदि पादयोलगेत्, ततोऽहं मुञ्चामि पणतः ||३७|| विमलो भणति पादयोस्तव लगन्तु कुक्कुराः । नित्यं भिक्षां भ्रमतः सर्वस्वे गृहीते मया ॥ ३८ ॥ श्रुत्वा च कमल एतत् ततो मौनेन संस्थितः । इतश्च ताभ्यां द्वाभ्यामपि सममेव तुरङ्गमौ ॥३९॥ वाहितौ गन्त्रीपृष्ठे प्राप्ता गन्त्र्यपि ताभ्यां सा । गताभ्यां योजनमेकं स्त्री तत्र न दृश्यते ||४०|| ततस्तुष्टो विमल एतत्सर्वस्वं लायां चिन्तयति । स पृष्टः सारथिस्तेन सा स्त्री किं न दृश्यते ? ॥ ४१ ॥ भणितं तेन सा भद्र ! गुर्विणी शूलपीडिता । प्रसवार्थं गताऽत्र वनमध्ये तिष्ठति ॥४२॥ Jain Education International २७७ For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 216