Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 6
________________ 1 कन्नागो भूमालियथवणिय अवहारकूडसक्खिज्जं । वज्जेज्ज गिट्टी अलियं बलियमिमं दूसगं धम्मे ॥ १॥ निभिच्चसच्चाई होइ अवाई य नेहलोएवि । जह कमलो निरवाओ जाओ जसविहवआभोगी ॥ २ ॥ तथाहि ; पुरमत्थि भरहखेत्ते विजयपुरं नाम तिजयविक्खायं । सविलासविलासिणिआणणंव पवरालयसुसोहं || ३ || तत्थ जसजल हिराया नरयणना होवि सु-र-यणा हिवई । तस्सत्थि पिया घरिणी हरिणीनयणा वसुमइत्ति ॥ ४ ॥ तत्थत्थि परमसड्ढो धम्मवियड्ढो अईव कमलड्ढो । कमलोत्ति सुप्पसिद्धो कमलसिरी भारिया तस्स ||५|| ताणं च सुआ विमलो नायेणं, चिट्टिएण पुण समलो । दोसायरो कलाण य कुलभवणं तहवि हु न सोमो | वारंतस्सव पिणो चलिओ देसतरम्मि वणिजत्थं । थलमग्गेणं अह सो बहुवलद्दीउ लडं ||७|| तसोचियपणियंघित्तूणं बहुयवणियपरियरिओ । पत्तो मलयपुरम्मि सोपारयदेस सीमाए ||८|| तत्थ य निययं पणियं विक्केऊणं कयागणं अन्नं । गहिउं चलिओ नियदेससमुहो जाव ता सहसा ||९ ॥ gst अकालमेह अकलियसलिलेण पूरिया मग्गा । तो तत्थवि छाए सो थक्को कइवय दिणाणि ॥ १० ॥ अह सागराभिहाणो उत्तरिउ सागराउ तन्नयरे । संपत्तो विमलेणं दिट्टो नियनयश्वाणियओ ॥ ११ ॥ उचियपडिवत्तिपुत्रं 'संभासेऊण तेण तो भणिओ । जह एस तुमं समगंपि जेण जामो नियं दे ||१२| तो सायरेण तोसायरेण सो सायरेण पडिभणिओ । बंधव ! पडिक्ख पक्खं, तुमए सह जेण गोट्ठीए ॥ १३॥ आगच्छामि सदेसंविविणिउं किंपि किंपि किणिऊणं । घडियच्चिय मह सट्टी इह वणिएहिं समं जेण ॥ १४ ॥ कन्यागोभूमाऽलीकस्थापनीयापहारकूटसाक्षीयम् । वर्जयेद् गृही अलीकं पीनमिदं दूषकं धर्मे ॥ १ ॥ निर्मृत्य सत्यवादी भवत्यपायी च नेहलोकेऽपि । यथा कमलो निरपायो जातो यशोविभवाभोगी ॥२॥ पुरमस्ति भरतक्षेत्रे विजयपुरं नाम त्रिजगद्विख्यातम् । सविलासविलासिन्याननमिव प्रवरालय (क) सुशोभम् ॥३॥ तत्र यशोजलधिराजो नर जननाथोऽपि सुरजना (रत्ना) धिपतिः । तस्यास्ति प्रिया गृहिणी हरिणीनयना वसुमतीति ॥ तत्रास्ति परमश्राद्धो धर्मविदग्धोऽतीव कमलाढ्यः । कमल इति सुप्रसिद्धः कमलश्रीर्भार्या तस्य ॥५॥ तयोश्च सुतो विमलो नाम्ना, चेष्टितेन पुनः समलः । दोषाकरः कलानां च कुलभवनं तथापि खलु न सोमः ॥ ६ ॥ वारयत्यपि पितरि चलितो देशान्तरे वाणिज्यार्थम् । स्थलमार्गेणाथ स बहुबलीवर्दान् भारयित्वा ||७|| तद्देशोचितपण्यं गृहीत्वा बहुवणिक्परिकरितः । प्राप्तो मलयपुरे सोपारकदेशसीम्नि ॥८॥ तत्र च निजं पण्यं विक्रीय क्रयाणकमन्यत् । गृहीत्वा चलितो निजदेशसं मुखो यावत्तावत् सहसा ||९|| वृष्टोऽकालमेवोऽकल्यसलिलेन पूरिता मार्गाः । ततस्तत्रापि च्छादयित्वा स स्थितः कतिपयदिनानि ॥ १०॥ अथ सागराभिधान उत्तीर्य सागरात् तन्नगरें । संप्राप्तो विमलेन दृष्टो निजनगरवाणिजः ॥ ११॥ उचितप्रतिपत्तिपूर्वं संभाष्य तेन ततो भणितः । यथैहि त्वं समकमपि येन यावो निजं देशम् ||१२|| ततः सागरेण तोषाकरेण स सादरेण प्रतिभणितः । बान्धव ! प्रतीक्षस्व पक्षं, त्वया सह येन गोष्छ्या ॥ १३॥ 1 १ ख. ग. आलावं काउं ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 216