Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ २७६ कमलसिटिकहा। पणिअं विमलसंबंधिवणिउत्ताण पासओ । तेहिं गंतूण सम्बंपि साहिअं तस्म साहिअं ॥५७॥. तेणावि निअतायस्स साहिऊणं पयंपिअं । तरिअव्वो कहं ताय ! अगाहो आवईदहो ? ॥५८॥ ताय ! तुम मज्झत्थो सत्थो होऊण सुणसु परमत्थं । हासेणवि भणिआई पेच्छ विलुट्ठाई कह दूरं ॥५९॥ सव्योवि जणो हासं परोप्परं कुणइ न उण निक्खेडं । जाइ जहा एस वणी महधणलुद्धो अ दुट्ठो अ॥ कोवि धणं अप्पणयं अप्पइ एमेव हासभणिएहिं ? । ता ताय ! तुमं गंतुं बुज्झावसु सागरं वणिअं ॥६॥ तो कमलेणं भणिअंमा मा मा वच्छ ! गच्छ कुमइपहे । सरसु निअपिआइं पयत्तओ, किं विअप्पेण? ॥ अइजिमिअपिआई वच्छ ! अपत्थाई हुंति लहुमेव । एएण कारणेणं अप्पं जपति गुणगुरुणो ॥६३॥ अह कहवि किपि भणि हासेणवि तं तहेव तव्वयणं । वाया फुरइ.नराणं तीइ विणा हुंति मयकप्पा ॥६४॥ यतः: छिज्जउ सीसं अह होउ बंधणं चयउ सव्यहा लच्छी । पडिवनपालणेसु पुरिसाणं जं होइ तं होउ ॥६५॥ ता तुमए मह सक्खं मड्डाए मन्झ तेण सह हुड्डा । विहिआ, इत्थ न भंती, तुज्झ धणं सबमवि तस्स ॥६६॥ तेण जहा जं भणि जम्हा सव्वं तहेव निव्वडिअं । इक्कंपि तस्स वयणं न अन्नहा जाय ! संजायं ।।६७॥ सरइंदुकुंदधवले मज्झ कुले न हु कयावि केणावि। मसिकुच्चओ विइन्नो अलिअवयणस्स भणणेणं ॥६८॥ सव्वस्स सच्चवाई होइ पिओ तह य पच्चयट्ठाणं । चिटुंतु नरा, अमरावि तस्स आणं पडिच्छति ॥६९॥ किञ्च । पण्यं विमलसंबन्धिवणिक्पुत्राणां पार्श्वतः । तैर्गत्वा सर्वमपि कथितं तस्य स्वाहितम् ॥५७॥ तेनापि निजतातस्य कथयित्वा प्रजल्पितम् । तरीतव्यः कथं तात ! अगाध आपद्रहः ॥१८॥ तात ! त्वं मध्यस्थः स्वस्थो भूत्वा शृणु परमार्थम् । हास्येनापि भाणतानि पश्य विलोटितानि कियद दूरम् ।। सर्वोऽपि जनो हास्यं परस्परं करोति न पुनर्निष्खेटम् । याति यथैष वणिग् मद्धनलुब्धश्च दुष्टश्च ॥६०॥ कोऽपि धनमात्मीयमर्पयत्येवमेव हास्यभणितैः ? । तस्मात् तात! त्वं गत्वा बोधय सागरं वणिजम् ॥६१॥ ततः कमलेन भणितं मा मा मा वत्स ! गच्छ कुमतिपथे । स्मर निजजल्पितानि प्रयत्नतः, किं विकल्पेन ?॥ अतिजिीमतजल्पितानि वत्स ! अपथ्यानि भवन्ति लघ्वेव । एतेन कारणेनाल्पं जल्पन्ति गुणगुरवः ॥६३॥ अथ कथमपि किमपि भणितं हासेनापि तत्तथैव त्वद्वचनम् । वाक्स्फुरति नराणां. तया विना भवन्ति मृतकल्पाः ।। छिद्यतां शीषमथ भवतु बन्धन त्यनतु सर्वथा लक्ष्मीः । प्रातिपन्नपालनेषु पुरुषाणां यद्भवति तद्भवतु ॥६५॥ तस्मात्त्वया मम साक्ष्यमाज्ञया मम तेन सह पणः । विहितः, अत्र न भ्रान्तिः, तव धनं सर्वमपि तस्य ॥६६॥ तेन यथा यद् भणितं यस्मात्सर्व तथैव निर्वर्तितम् । एकमपि तस्य वचनं नान्यथा जात ! संजातम् ।।६७॥ शरदिन्दुकुन्दधवले मम कुले न हि कदापि केनापि । मषिकूर्चको वितीर्णोऽलीकवचनस्य भणनेन ॥६८॥ सर्वस्य सत्यवादी भवति प्रिंयस्तथा च प्रत्ययस्थानम् । तिष्ठन्तु नराः, अमरा अपि तस्याज्ञां प्रतक्षिन्ते ॥६९॥ १ख, होड्डा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 216