________________
श्रीस्थानाङ्ग सूत्रदीपिका "वृत्तिः
॥३३॥
FOSSE
Jain Education International
कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम् -“छ ६ पंच ५ तिनि ३ एगं १, चउ ४ तिग ३ रस ६ वेय ४ जुयल २ जुयलं २ च। इंदिय ५ एगं १ एगं १, विसय ५ ग्गि ३ समुह ४ वारसगं १२ ॥ १ ॥ चउरो ४ चउ ४ तिय ३ तिय३ पंच ५, सत्त ७ वे २ वे २ भवे तिया तिष्णि ३-३-३ । रिक्खे तारपमाणं, जइ तिहितुल्लं हयं कज्जं ॥२॥'ति, इह चैकस्थानकानुरोधात् नक्षत्रत्रयस्य ताराप्रमाणमुक्तं, शेषनक्षत्राणां तु प्रायोऽग्रेतनाध्ययनेषु तद् वक्ष्यति, यस्तु कचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभसूचनार्थत्वेनोक्तगाथयोर्मतान्तरभूतत्वान्न वाधक इति । 'एगपएसोगांढे' इत्यादि सुगमं, नवरमेकत्र प्रदेशे - क्षेत्रस्यांशविशेषे अवगाढा :- आश्रिता एक प्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपाचेति, एवं वर्ण ५ गन्ध २ रस ५ स्पर्श ८ भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तम् — 'जाब एगगुणलुक्खे' इत्यादि । तदेवमनुगमोऽभिहितः, अन्यो विस्तरो वृत्तितो ज्ञेयः ॥
इति श्रीमत्तपागच्छाधिराजभट्टारक पुरन्दरसूरीश्वर श्रीविजयसेनसूरिराज्ये श्रीमच्छ्री विजय देवसूरीश्वर यौवराज्ये पण्डितश्री कुशलवर्द्धनगणिशिष्यनगपिंगणिना स्ववाचनपरोपकृते कृतोद्धाररूपायां सकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां स्थानाङ्गदीपिकायां प्रथममेकस्थानकाभिधानमध्ययनं समाप्तम् ।। 卐
卐
卐
For Private & Personal Use Only
सु०५३-५६
શાં
www.jainelibrary.org