Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 419
________________ ४१० ] स्वोपज्ञोणादिगणसूत्रविकरणम् [ सूत्र-४६६-४७३ मनोज्ञः । तुस शब्दे, तोसलाः जनपदः । कुसच् श्लेषे, कोशला-जनपदः । अनक प्राणने, अनलः अग्निः । द्रम गतौ, द्रमलं-जलम् ॥ ४६५ ।। नहि-लङ्गेदीषश्च ॥ ४६६ ॥ आभ्याम् अलः प्रत्ययो भवत्यनयोश्च दी| भवति । णहीच बन्धने, नाहलः म्लेच्छ: । लगु गतौ लाङ्गलं-हलम् ।। ४६६ ।। ऋ-जनेोऽन्तश्च ।। ४६७ ॥ आभ्याम् अलः प्रत्ययो गकारश्चान्तो भवति । ऋक् गतो, अर्गला-परिघः । जनैचि प्रादुर्भावे, जङ्गलं निर्जलो देशः ॥ ४६७ ।। तृपि-वपि-कुपि-कुशि-कुटि-वृषि-मुसिभ्यः कित् ।। ४६८ ॥ एभ्यः किद् अलः प्रत्ययो भवति । तृपोचप्रीती, तृपला-लता, तृपलं-शुष्कपर्ण, शुष्कतृणं च । डुवपी बीजसंताने, उपल:-पाषाणः। कुपच् कोपे, कुपलःप्रवाल: । कुशच श्लेषणे, कुशल:-मेधावी । कुशलम् आरोग्यम् । कुटत् कौटिल्ये-कुटल.-ऋषिः । वृषू सेचने, वृषलः-दासजातिः । मुसच् खण्डने, मुसलम् अवहननम् ।। ४६८ ।। कोर्वा ॥ ४६६ ॥ कुंङ शब्दे इत्यस्माद् अलः, स च प्रत्ययो किद्वा भवति । कुवलं-बदरम् , कुवलीक्षुद्रबदरी, कवलः ग्रासः ॥ ४६९ ॥ शमेव च वा ॥ ४७० ॥ शमूच उपशमे, इत्यस्माद् अलः प्रत्ययो भवति मकारस्य बकारो वा भवति । शबल:-कल्माषः, शमल-पुरीषम् , दुरितं च ॥ ४०॥ .. छोर्डग्गादि ॥ ४७१॥ छोच छेदने, इत्यस्मात् किद् अल: प्रत्ययो भवति । स च डगांदिर्गादिर्वा भवति । छगल:-छागः, छागल:-ऋषिः । छलं-वचनविधातोऽर्थविकल्पोपपत्त्या ।। ४७१ ॥ मृजि-खन्याहनिभ्यो डित् ॥ ४७२ ॥ एभ्यः डिद् अलः प्रत्ययो भवति । मृजौक शुद्धौ मलं बाह्य रजः-अन्तर्दोषश्च । खनग अवदारणे, खलः दुर्जनः, निष्पीडितरसं पिण्याकादि, खलं-सस्यफलग्रहणभूमिः। हनंक हिंसागत्योः, आङपूर्वः, आहल:-विषाणं, नखरश्च ।। ४७२ ।। स्थो वा ॥ ४७३ ॥ तिष्ठतेः अलः प्रत्ययो भवति, स च डिद्वा भवति । स्थलं प्रदेशविशेषः । स्थालंभाजनम् ॥ ४७३ ॥

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512