Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 479
________________ ४७० ] स्वोपज्ञोणादिगण सूत्र विवरणम् [ सूत्र- ९३१- ९४० आपः क्विप् ह्रस्वश्च ।। ६३१ ॥ आपलं ट् व्याप्ती, इत्यस्मात् क्विप् प्रत्ययो भवति, ह्रस्वश्चास्य भवति । आप:अम्भः । स्वभावाद् बहुत्वम् ।। ६३१ ।। ककुप्-त्रिष्टुबनुष्टुभः ॥ ६३२ ॥ एते. क्विप् प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुभ्नातेः सलोपश्च - कं- वायु, ब्रह्म च, स्कुभ्नन्तीति ककुभः दिशः । कुकुप्-उष्णिक्छन्दः । त्र्यनुपूर्वात् स्तुभ्नातेः सः षश्च, त्रिष्टुप् छन्दः, अनुष्टुप् छन्दः बहुवचनान्निजि विजि-विषां क्विप् शित्, नेनिक् - प्रजापतिः । वि- शुचिः । वेविट् चन्द्रमाः ।। १३२ ।। अवेः ॥ ६३३ ॥ अव रक्षणादी, इत्यस्माद् मः इत्ययो भवति । अवतीति ओम् ब्रह्म, प्रणवश्च ॥ १३३॥ सोरेतेग्म् || ६३४ ॥ पूर्वाद् इण गती, इत्यस्माद् अम् प्रत्ययो भवति । स्वयम् - आत्मना ॥। ९३४ ।। शि-भ्यां नक्त नूनौ च ॥ ६३५ ॥ शौच् अदर्शने, त् स्तवने, आभ्याम् अम् प्रत्ययो भवति, नक्त नून इत्यादेशौ चाऽनयोर्भवतः । नक्तं रात्रौ । नूनं वितर्के ।। ९३५ ।। स्यतेर्णित् ॥ ६३६ ॥ षोंच् अन्तकर्मणि, इत्यस्माद् द् िअम् प्रत्ययो भवति । सायम् - दिवसावसानम् ।। ९३६ ॥ गमि- जमि-क्षमि - कमि-शमि समिभ्यो डित् ॥ ६३७ ॥ एम्यो डिंदु अम् प्रत्ययो भवति । गम्लृ गतौ, गम् । जमू अदने, जम् । क्षमोषि सहने, क्षम् - एतानि भार्यानामानि । कमूङ् कान्तो, कम् - पानीयम् । शमूच् उपशमे, शम्सुखम् । षम वैक्लव्ये, सम्- संभवति ।। ६३७ ॥ इणो दम ॥ ६३८ ॥ इणं गतौ, इत्यस्मात् कित् दम् प्रत्ययो भवति । इदम् प्रत्यक्ष निर्देशे ।। ६३८ ।। कोडिँम् ॥ ६३६ ॥ कुंङ शब्दे, इत्यस्माद् डि इम् प्रत्ययो भवति । किम् अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ।। ३९ ।। तूबेरीम् णोऽन्तश्च ॥ ६४० ॥ तुष तुष्टौ इत्यस्माद् ईम् प्रत्ययो भवति, णकार श्वास्यान्तो भवति । तूष्णीम्वाङ नियमे ।। ९४० ॥ A.

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512