Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४८६ ]
८५२ म्यसि भये ।
८५३ आङः शसुङ् इच्छायाम् । ८५४ ग्रसूङ् ८५५ ग्लसूङ् अदने ८५६ घसुङ करणे । ८५७ ईहि चेष्टायाम् । ८५८ अहुङ् ८५६ लिहि गतौ । ८६० गहि ८६१ गल्हि कुत्सने । ८६२ वहि ८६३ वल्हि प्राधान्ये । ८६४ बर्हि ८६५ बल्हि परिभाषण - हिंसा च्छादनेषु । ८६६ वेहृङ् ८६७ जेहङ ८६८ वाहृङ् प्रयत्ने । ८६९ द्राहृङ् निक्षेपे । ८७० ऊहि तर्के । ८७१ गाहौङ विलोडने । ८७२] ग्लहौ ग्रहणे । ८७३ बहुङ् ८७४ महुङ् वृद्धौ । ८७५ दक्षि शैघ्ये च । ८७६ धुक्षि ८७७ घिक्षि सन्दी
7
पन -क्लेशन- जीवनेषु । ८७८ वृक्ष वरणे । ८७९ शिक्षि विद्योपादाने । ८८० भिक्ष याञ्चायाम् । ८८१ दीक्षि मौण्डये ज्योपनयन
नियम - व्रतादेशेषु ।
८८२ ईक्षि दर्शने ।
3
॥ इति आत्मने भाषाः ॥
४८३ श्रिग् सेवायाम् । ८८४ णीं प्रापणे । ८८५ हृग् हरणे । ८८६ भृग् भरणे ।
८८७ धृग् धारणे ।
८८८ डुकृंंग् करणे । ८८ हिक्की अव्यक्ते शब्दे । ८९० अञ्चूग् गतौ च ।
धातुपाठः
९२७ लषी कान्तौ । ९२८ चषी भक्षणे ।
८९१ डुयाचृग् याञ्चायाम् । ८९२ डुपचींष् पाके । ८९३ राजग् ८९४ टुभ्राजि दीप्तौ ९२९ छषी हिंसायाम् । ε३० त्विषीं दीप्तौ ।
८९५ भजीं सेवायाम् । ८६६ रञ्जीं रागे ।
८६७ रेटग़ परिभाषण - याचनयोः ८८ वेणुग् गति ज्ञान- चिन्तानिशामन - वादित्र ग्रहणेषु । ८९९ चतेग् याचने । ९०० प्रो पर्याप्तौ । ९०१ मिथुग् मेघा - हिंसयोः । ९०२ मेशृग् सङ्गमे च । ९०३ चदेग् याचने । ε०४ ऊबुन्दृग् निशामने । ९०५ णिडग ९०६ णेदृग् कुत्सा - सन्निकर्षयोः ।
९०७ मिह १०८ मेहग् मेघा - हिंसयोः ।
९०६ मेग् सङ्गमे च । ९१० शृक्षूग् ६११ मृधूग् उन्दे । ९१२ बुधुग् बोधने । ९१३ खनूग् अवदारणे । १४ दानी अवखण्डने । १५ शानी तेजने । -- ९१६ शपीं आक्रोशे ।
१७ चायुग पूजा - निशामनयोः । ६१८ व्ययी गतौ । ९१९ अलो भूषण पर्याप्ति-वार
3:
९२० घावृग् गति-शुद्धयोः । २१] चीवृग् झषीवत् । ९२२ दाशृग् दाने । ९२३ झषी आदान संवरणयोः । ९२४ भेट भये । ९२५ भ्रेषग् चलने च । २६ पषी बाघन - स्पर्शनयोः ।
३१ अषी ९३२ असी गत्यादानयोश्च ।
६३३ दासृग् दाने । ३४ माह माने । ९३५ गुहौ संवरणे । ९३६ भ्लक्षी भक्षणे ।
।। इति उभयतो भाषाः ।। ९३७ द्युति दीप्तौ । ९३८ रुचि अभिप्रोत्यां च । ९३९ घुटि परिवर्तने । ६४० रुटि ९४१ लुटि ९४२ लुठि प्रतीघाते । ९४३ श्विताङ् वर्णे । ९४४ ञिमिदा स्नेहने । ९४५ त्रिक्ष्विदाङ् ।
४६ ञिष्विदा मोचने च । ६४७ शुभि दीप्तौ । ९४८ क्षुभि संचलने । ४९ भि ५० तुभि हिंसायाम् ५१ स्रम्भूङ् विश्वासे । ९५२ भ्रंशूङ् ९५३ स्रं सूङ
अवस्रंस | ९५४ ध्वंसूङ् गतौ च ।
ε५५ वृतूङ वर्तने । ९५६ स्यन्दौङ् स्रवणे । ९५७ वृधूङ वृद्धौ । ९५८ शृधूङ् शब्दकुत्सायाम् । ९५९ कृपोङ् सामथ्यें ।
॥ वृत् द्युतादयः ॥ ६० ज्वल दीप्तौ । ε६१ कुच् सम्पर्चन- कौटिल्यप्रतिष्टम्भ - विलेखनेषु ।
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512