Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 496
________________ घातुपाठः [ ४८७ ९६२ पत्ल ९६३ पथे गतौ। । ६६७ ट्वोश्वि गति-वद्धयोः। १०३६ लड जिह्वोन्मन्थने । ९६४ क्वथे निष्पाके। EE८ वद व्यक्तायां वाचि । १०३७ फण १०३८ कण ९६५ मथे विलोडने। ६६९ वसं निवासे। १०३९ रण गतौ। ६६६ पद्ल विशरण ॥ वृत् यजादिः॥ १०४० चण हिंसा-दानयोश्च । गत्यवसादनेषु । १०४१ शण १०४२श्रण दाने। ९६७ शद्लशातने। १००० घटिष् चेष्टायाम् । १०४३ स्नथ १०४४ क्नथ ६६८ बुध अवगमने। १००१ क्षजुङ्-गति-दानयोः । १०४५ क्रथ १०४६ क्लथ ९६९ टुवमू उद्गिरणे। १००२ व्यथिष भय-चलनयोः । हिंसाः । ९७० भ्रमू चलने। १००३ प्रथिष् प्रख्याने। १०४७ छद ऊर्जने। ६७१ क्षर संचलने। १००४ म्रदिष् मर्दने । १०४८ मदै हर्ष ग्लपनयोः । ९७२ चल कम्पने। १००५ स्खदिष् खदने। १०४९ ष्टन १०५० स्तन ९७३ जल धात्ये। १००६ कदुङ् १००७ ऋदुङ १०५१ घ्वन शन्दे। ९७४ टल ६७५ टवल वैक्लव्ये।। १००८ क्लदुङ्वेक्लव्ये । १०५२ स्वन अवतंसने। ९७६ ष्ठल स्थाने। १००६ ऋपि कृपायाम् । १०५३ चन हिंसायाम् । ९७७ हल विलेखने। १०१० नित्वरिष् सम्भ्रमे। १०५४ ज्वर रोगे। ९७८ णल गन्धे । १०११ प्रसिष् विस्तारे। १०५५ चल कम्पने। ९७९ बल प्राणनधान्यावरोधयोः | १०१२ दक्षि हिंसा-गत्योः । १०५६ ह्वल १०५७ हल चलने ६८० पुल महत्वे। | १०१३ श्रां पाके। १०५८ ज्वल दीप्तौ च । | १०१४ में आध्याने। ६८१ कुल बन्धु-संस्त्यानयोः । १०१५ दृ भये। ९८२ पल ९८३ फल ॥ वृत घटादिः॥ ॥ इति म्वादयो निरनुबन्धा १०१६ नृ नये । ९८४ शल गतौ। १०१७ ष्टक १०१८ स्तक ९८५ हुल हिंसा-संवरणयोश्च । धातवः समाप्ताः॥ ९८६ क्रुशं आह्वान-रोदनयोः । प्रतीपाते। | १०५९ अदं १०६० प्सांक ९८७ कस गती। १०१६ तृप्तौ च । भक्षणे। ९८८ रुहं जन्मनि । १०२० अक कुटिलायां गतौ। १०६१ भांक दीप्ती। ९८९ रमि क्रोडायाम् । १०२१ कखे हसने। १०६२ यांक प्रापणे। ९९० षहि मर्षणे। १०२२ अग अकवत् । १०६३ वांक गति-गन्धनयोः । १०२३ रगे शङ्कायाम् । १०६४ ष्णांक शौचे। ॥ वृत ज्वलादिः॥ १०२४ लगे सगे। १०६५ श्रांक पाके। ५९१ यजी देवपूजा-सङ्गति- १०२५ ह्रगे १०२६ लगे १०६६ द्रांक कुत्सितगतौ । करणदानेषु । | १०२७ षगे १०२८ सगे १०६७ पांक रक्षणे। ६९२ वेंग तन्तुसन्ताने। १०२९ ष्टगे १०३० स्थगे संवरणे | १०६८ लांक आदाने । ९९३ व्यंग संवरणे। १०३१ वट १०३२ भट परिभाषणे १०६६ रांक दाने । । ९९४ हग स्पर्धा-शब्दयोः । | १०३३ णट नतो। १०७० दांटक लवने। ९९५ टुवपी बीजसन्ताने । १०३४ गड सेचने। १०७१ ख्यांक प्रथने। ९९६ वहीं प्रापणे। । १०३५ हेड वेष्टने। १०७२ प्रांक पूरणे।

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512