________________
घातुपाठः
[ ४८७
९६२ पत्ल ९६३ पथे गतौ। । ६६७ ट्वोश्वि गति-वद्धयोः। १०३६ लड जिह्वोन्मन्थने । ९६४ क्वथे निष्पाके।
EE८ वद व्यक्तायां वाचि । १०३७ फण १०३८ कण ९६५ मथे विलोडने। ६६९ वसं निवासे।
१०३९ रण गतौ। ६६६ पद्ल विशरण
॥ वृत् यजादिः॥
१०४० चण हिंसा-दानयोश्च । गत्यवसादनेषु ।
१०४१ शण १०४२श्रण दाने। ९६७ शद्लशातने। १००० घटिष् चेष्टायाम् ।
१०४३ स्नथ १०४४ क्नथ ६६८ बुध अवगमने। १००१ क्षजुङ्-गति-दानयोः ।
१०४५ क्रथ १०४६ क्लथ ९६९ टुवमू उद्गिरणे। १००२ व्यथिष भय-चलनयोः ।
हिंसाः । ९७० भ्रमू चलने। १००३ प्रथिष् प्रख्याने।
१०४७ छद ऊर्जने। ६७१ क्षर संचलने। १००४ म्रदिष् मर्दने ।
१०४८ मदै हर्ष ग्लपनयोः । ९७२ चल कम्पने। १००५ स्खदिष् खदने।
१०४९ ष्टन १०५० स्तन ९७३ जल धात्ये। १००६ कदुङ् १००७ ऋदुङ
१०५१ घ्वन शन्दे। ९७४ टल ६७५ टवल वैक्लव्ये।। १००८ क्लदुङ्वेक्लव्ये ।
१०५२ स्वन अवतंसने। ९७६ ष्ठल स्थाने।
१००६ ऋपि कृपायाम् । १०५३ चन हिंसायाम् । ९७७ हल विलेखने। १०१० नित्वरिष् सम्भ्रमे।
१०५४ ज्वर रोगे। ९७८ णल गन्धे । १०११ प्रसिष् विस्तारे।
१०५५ चल कम्पने। ९७९ बल प्राणनधान्यावरोधयोः | १०१२ दक्षि हिंसा-गत्योः ।
१०५६ ह्वल १०५७ हल चलने ६८० पुल महत्वे। | १०१३ श्रां पाके।
१०५८ ज्वल दीप्तौ च । | १०१४ में आध्याने। ६८१ कुल बन्धु-संस्त्यानयोः ।
१०१५ दृ भये। ९८२ पल ९८३ फल
॥ वृत घटादिः॥
॥ इति म्वादयो निरनुबन्धा १०१६ नृ नये । ९८४ शल गतौ।
१०१७ ष्टक १०१८ स्तक ९८५ हुल हिंसा-संवरणयोश्च ।
धातवः समाप्ताः॥ ९८६ क्रुशं आह्वान-रोदनयोः ।
प्रतीपाते। | १०५९ अदं १०६० प्सांक ९८७ कस गती। १०१६ तृप्तौ च ।
भक्षणे। ९८८ रुहं जन्मनि ।
१०२० अक कुटिलायां गतौ। १०६१ भांक दीप्ती। ९८९ रमि क्रोडायाम् । १०२१ कखे हसने।
१०६२ यांक प्रापणे। ९९० षहि मर्षणे। १०२२ अग अकवत् ।
१०६३ वांक गति-गन्धनयोः । १०२३ रगे शङ्कायाम् । १०६४ ष्णांक शौचे। ॥ वृत ज्वलादिः॥ १०२४ लगे सगे।
१०६५ श्रांक पाके। ५९१ यजी देवपूजा-सङ्गति- १०२५ ह्रगे १०२६ लगे १०६६ द्रांक कुत्सितगतौ ।
करणदानेषु । | १०२७ षगे १०२८ सगे १०६७ पांक रक्षणे। ६९२ वेंग तन्तुसन्ताने। १०२९ ष्टगे १०३० स्थगे संवरणे | १०६८ लांक आदाने । ९९३ व्यंग संवरणे।
१०३१ वट १०३२ भट परिभाषणे १०६६ रांक दाने । । ९९४ हग स्पर्धा-शब्दयोः । | १०३३ णट नतो।
१०७० दांटक लवने। ९९५ टुवपी बीजसन्ताने । १०३४ गड सेचने।
१०७१ ख्यांक प्रथने। ९९६ वहीं प्रापणे। । १०३५ हेड वेष्टने।
१०७२ प्रांक पूरणे।