Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 506
________________ धातुपाठः [ ४९७ - १९९८ असु मानसोपतापे। | २०२२ गोधा २०२३ मेधा । २०४८ रिखिलिखे: समानार्थः। ( अत्र असू असूग इत्येके । आशुग्रहणे । । २०४६ लूक कम्पने । अन्ये तु असूङ् दोषाविष्कृतौ । २०२४ मगध परिवेष्टने । २०५० चुलुम्प विनाशे। रोगे चेत्याहुः।) (नीचदास्ये इत्यन्ये ।) सौत्रधातुव्याख्या१९९९ वेट् २००० लाट वेवत् । २०२५ इरध २०२६ इषुध क्रियावाचित्वे सति पाठाs-' ( लाट् जीवने इत्येके । वेट्लाट | २०२७ कुसुभ क्षेपे। शरधारणे। पठितत्वे सति सूत्रगृहीतत्वं सौत्रइत्यन्ये ।) [श्रीहैमशब्दानुशासने 'कुषुम्भ' त्वम् । २००१ लिट् अल्पार्थे कुत्सायाञ्च इति, क्रियारत्नसमुच्चये च 'कुरुरु ___ अर्थ-जो क्रियावाचक हो, धातु२००२ लोट् दीप्तौ। क्षेपे' इति पाठः ।] पाठ में नहीं कहे गए हो और सूत्र (लेट् लोट् धौत्यै पूर्वभावे स्वप्ने २०२८ सुख २०२६ दु.ख में जिनका ग्रहण नहीं हुआ हो चेत्येके । लेला दीप्ताविति कचित् ) तरिक्रयायाम् । उन्हें 'सौत्रधातु' कहते हैं। २००३ उरस् ऐश्वर्ये। २०३० अगद निरोगत्वे । वाक्यकरणीयधातुव्याख्या२००४ उषस् प्रभातीभावे । २०३१ गद्गद वाकस्खलने। क्रियावाचित्वे सति पाठा२००५ इरस् ईर्ष्यायाम् । २०३२ तरण २०३३ वरण गतौ | पठितत्त्वे स त सूत्रागृहीतत्वे सति ( इरज् इरग इत्यपि केचित् ) २०३४ उरण २०३५ तुरण शिष्टप्रयोगप्रयोज्यग्रहविषयत्वं २००६ तिरस् अन्तद्धौं। त्वरायाम्। वाक्यकरणायत्वम् । २००७ इयस् २००८ इमस् २०३६ पुरण गतौ। ___अर्थ-जो क्रियावाचि हो, २००६ पयस् २०१० अस् २०३७ भुरण धारण-पोषण-युद्धेषु प्रसृतौ। २०३८ चुरण मति-चौर्ययोः।। | धातुपाठ में अपठित हो और सूत्र २०११ सम्भूयस् प्रभूतभावे । (हैमशब्दानुशासने-'वुरण' इति ) में ग्रहण नहीं किए हो, फिर भो शिष्टप्रयोग से प्रयोज्य ज्ञान के २०१२ दुवस् परिताप- २०३६ भरण प्रसिद्धार्थः। विषय हो उन्हें वाक्यकरणीयधातु परिचरणयोः। २०४० तपुस २०४१ तम्पस् २०१३ दुरज् २०१४ भिषज् दुःखार्थः । कहते हैं। चिकित्सायाम् । (तन्तस पम्पस इत्यन्यत्र) । लौकिकपातुव्याख्या२०१५ भिष्णुक उपसेवायाम् । २०४२ अरर आराकर्मणि। क्रियावाचित्वे सति पाठा(भिष्ण उपसेवायामित्येके ) | २०४३ सपर पूजायाम् । पठितत्वे सति सूत्रागृहीतत्वे सति २०१६ रेखा श्लाघा-सादनयोः। । २०४४ समर युद्धे । केवललोकप्रयुक्तत्वं लौकिकत्वम् । २०१७ लेखा विलास-स्खलनयोः।। ।। इति कण्ड्वादयः ।। __अर्थ-क्रियावाचक होने पर (अदन्तोऽयमित्यपरे ।) २०४५ अन्दोलण् | भी धातुपाठ में अपठित हो, सूत्र २०१८ एला २०१९ वेला २०४६ प्रेरङ्खोलण् अन्दोलने। में अगृहीत हो और केवल लोक २०२० केला २०२१ खेला विलासे | ४०४७ वीजण वीजने । | में प्रयुक्त हो उसे 'लौकिकधातु' ( इला इत्यन्ये । खल इत्येके । )। [एते त्रयोऽप्यदन्ताः ]। | कहते है । ।। इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितधातुपाठः समाप्तः ।।

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512