Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
धातुपाठः
[ ४९७ -
१९९८ असु मानसोपतापे। | २०२२ गोधा २०२३ मेधा । २०४८ रिखिलिखे: समानार्थः। ( अत्र असू असूग इत्येके ।
आशुग्रहणे । । २०४६ लूक कम्पने । अन्ये तु असूङ् दोषाविष्कृतौ । २०२४ मगध परिवेष्टने ।
२०५० चुलुम्प विनाशे। रोगे चेत्याहुः।)
(नीचदास्ये इत्यन्ये ।)
सौत्रधातुव्याख्या१९९९ वेट् २००० लाट वेवत् । २०२५ इरध २०२६ इषुध
क्रियावाचित्वे सति पाठाs-' ( लाट् जीवने इत्येके । वेट्लाट | २०२७ कुसुभ क्षेपे।
शरधारणे।
पठितत्वे सति सूत्रगृहीतत्वं सौत्रइत्यन्ये ।)
[श्रीहैमशब्दानुशासने 'कुषुम्भ' त्वम् । २००१ लिट् अल्पार्थे कुत्सायाञ्च इति, क्रियारत्नसमुच्चये च 'कुरुरु
___ अर्थ-जो क्रियावाचक हो, धातु२००२ लोट् दीप्तौ। क्षेपे' इति पाठः ।]
पाठ में नहीं कहे गए हो और सूत्र (लेट् लोट् धौत्यै पूर्वभावे स्वप्ने २०२८ सुख २०२६ दु.ख
में जिनका ग्रहण नहीं हुआ हो चेत्येके । लेला दीप्ताविति कचित् )
तरिक्रयायाम् ।
उन्हें 'सौत्रधातु' कहते हैं। २००३ उरस् ऐश्वर्ये।
२०३० अगद निरोगत्वे । वाक्यकरणीयधातुव्याख्या२००४ उषस् प्रभातीभावे ।
२०३१ गद्गद वाकस्खलने। क्रियावाचित्वे सति पाठा२००५ इरस् ईर्ष्यायाम् ।
२०३२ तरण २०३३ वरण गतौ | पठितत्त्वे स त सूत्रागृहीतत्वे सति ( इरज् इरग इत्यपि केचित् )
२०३४ उरण २०३५ तुरण शिष्टप्रयोगप्रयोज्यग्रहविषयत्वं २००६ तिरस् अन्तद्धौं।
त्वरायाम्। वाक्यकरणायत्वम् । २००७ इयस् २००८ इमस् २०३६ पुरण गतौ।
___अर्थ-जो क्रियावाचि हो, २००६ पयस् २०१० अस् २०३७ भुरण धारण-पोषण-युद्धेषु प्रसृतौ। २०३८ चुरण मति-चौर्ययोः।।
| धातुपाठ में अपठित हो और सूत्र २०११ सम्भूयस् प्रभूतभावे । (हैमशब्दानुशासने-'वुरण' इति )
में ग्रहण नहीं किए हो, फिर भो
शिष्टप्रयोग से प्रयोज्य ज्ञान के २०१२ दुवस् परिताप- २०३६ भरण प्रसिद्धार्थः।
विषय हो उन्हें वाक्यकरणीयधातु परिचरणयोः। २०४० तपुस २०४१ तम्पस् २०१३ दुरज् २०१४ भिषज्
दुःखार्थः ।
कहते हैं। चिकित्सायाम् । (तन्तस पम्पस इत्यन्यत्र) ।
लौकिकपातुव्याख्या२०१५ भिष्णुक उपसेवायाम् । २०४२ अरर आराकर्मणि।
क्रियावाचित्वे सति पाठा(भिष्ण उपसेवायामित्येके ) | २०४३ सपर पूजायाम् ।
पठितत्वे सति सूत्रागृहीतत्वे सति २०१६ रेखा श्लाघा-सादनयोः। । २०४४ समर युद्धे ।
केवललोकप्रयुक्तत्वं लौकिकत्वम् । २०१७ लेखा विलास-स्खलनयोः।। ।। इति कण्ड्वादयः ।। __अर्थ-क्रियावाचक होने पर (अदन्तोऽयमित्यपरे ।) २०४५ अन्दोलण्
| भी धातुपाठ में अपठित हो, सूत्र २०१८ एला २०१९ वेला २०४६ प्रेरङ्खोलण् अन्दोलने। में अगृहीत हो और केवल लोक २०२० केला २०२१ खेला विलासे | ४०४७ वीजण वीजने । | में प्रयुक्त हो उसे 'लौकिकधातु' ( इला इत्यन्ये । खल इत्येके । )। [एते त्रयोऽप्यदन्ताः ]। | कहते है ।
।। इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितधातुपाठः समाप्तः ।।
Loading... Page Navigation 1 ... 504 505 506 507 508 509 510 511 512