Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४६६ ]
१९१९ गवेषण् मार्गणे । १९२० मृषण् क्षान्तौ । १९२१ रसण् आस्वादन - स्नेहनयोः १३२२ वासण् उपसेवायाम् । १९२३ निवास आच्छादने । १९२४ चहण् कल्कने । १९२५ महण पूजायाम् । १९२६ रहण त्यागे ।
१९२७ रहुण् गतौ । १२८ स्पृहण ईप्सायाम् । १९२९ रुक्षण पारुष्ये । ॥ इति परस्मैभाषा: ।। १९३० मृगणि अन्वेषणे । १९३१ अर्थणि उपचायने । १६३२ पदणि गतौ । १९३३ संग्रामणि युद्धे । १९३४ शूर १९३५ वीरणि विक्रान्तौ । १९२६ सत्रणि सन्दानक्रियायाम् । १९३७ स्थूलणि परिवृंहणे । १९३८ गर्वणि माने । १९३९ गृहणि ग्रहणे | १९४० कुहणि विस्मापने ।
॥ इति आत्मनेभाषाः ॥
* यदेतद् भवत्यादिघातुपरिगणनं तद्बाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनात्राऽपठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भूप्रभृतयः सौत्राश्रलुम्पादयश्च वाक्यकरणीया घातव उदाहार्याः । वर्धते हि धातुगण:
धातुपाठः
१९४१ युजण् संपर्चने । १९४२ लीण द्रवीकरणे । १९४३ मीण मतौ । १९४४ प्रीग्ण तर्पणे । १९४५ धूग्ण कम्पने । १९४६ वृग्ण आवरणे । १४७ जण वयोहानी । १६४८ चौक १९४९ शीकण
आमर्षणे ।
१९५२ रिचण वियोजने च । १९५० मार्गण अन्वेषणे । १९५१ पृचण संपर्चने
/
१९५३ वचण भाषणे । १९५४ अर्चिण, पूजायाम् । १९५५ वृजैण वर्जने । १९५६ मृजीण शौचा-ऽलङ्कारयोः १९५७ कठु शोके ।
१९५८ श्रन्थ १६५९ ग्रन्थण्
सन्दर्भे । १९६० क्रथ १९६१ अर्दि
हिंसायाम् ।
१९६२ श्रथण बन्धने च । १९६३ वदि भाषणे ।
( संदेशने इत्यन्ये । ) १९६४ छदण, अपवारणे ।
( क्लविप्रभृतयो लौकिका धातवः ) १९८७ स्कम्भू १९८८ स्कुम्भू १६८२ क्लवि विच्छायीभवने । १९८३ क्षीङ्च् क्षये । १९८४ मृगच् अन्वेषणे । १९८४ मृगच् अन्वेषणे । ( स्तम्भूप्रभृतयः सौत्रा घातवः ) १९८५ स्तम्भ १९८६ स्तुम्भू
रोधनार्थाः । १९८९ कगे । क्रिया सामान्यार्थीऽयमित्येके । अनेकार्थीयमित्यन्ये । ( सौत्रः ) १९९० जुं गतो । ( सौत्रः ) १९९१ कण्डूग् गात्रविघर्षणे ।
१९६५ आङः सदण गतौ । १९६६ छुदण संदीपने । १९६७ शुन्षिण शुद्धौ । १९६८ तनूण श्रद्धाघाते । ( उपसर्गाद् दैर्ध्य । )
१६६९ मानण पूजायाम् । १९७० तर्पिण दाहे । १९७१ तृपण पूणने । १९७२ आप्लृण लम्भने । १९७३ भैण भये । १९७४ ईरण क्षेपे । १९७५ मृषिण तितिक्षायाम् । १९७६ शिषण असर्वोपयोगे ।
( विपूर्वो अतिशये । ) १९७७ जुषण, परितर्कणे । १९७८ धूषण प्रसहने । १९७९ हिसुण, हिंसायाम् । १६८० गर्हण विनिन्दने । १९८१ षहण मर्षणे ।
* बहुलमेतन्निदर्शनम् । वृत् युजादि: परस्मैभाषा:
॥ इत्याचार्यहेमचन्द्रानुस्मृता चुरादयो णितो धातवः ।।
१९९२ मही वृद्धौ पूजायाञ्च । १९९३ हृणीङ् रोष - लज्जयोः । १६६४ वेङ् धौर्त्य पूर्वभावे
स्वप्ने च । १९९५ लाङ् वेङ्वत् । १९९६ मन्तु रोष वैमनस्ययोः । १९९७ वल्गु माधुर्य-पूजयोः ।
Loading... Page Navigation 1 ... 503 504 505 506 507 508 509 510 511 512