Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४८८
घातुपाठः
१०७३ मांक माने। |११०६ ह नुक अपनयने । । ११३८ डुदांग्क दाने । १०७४ इंक् स्मरणे। ११०७ षूडौक् प्राणिगर्भविमोचने |
| ११३९ डुधांगा धारणे च। . १०७५ इंण्क् गतौ। . ११०८ पृचैङ, ११०९ पृजुङ ११४० टुडुभृगक पोषणे च । १०७६ वीक प्रजन-कान्त्यसन- | १११० पिजुकि संपर्चने। ११४१ णिज की शौचे च।
खादने च। ११११ वृजैकि वर्जने। ११४२ विज की पृथग्भावे । १०७७ धुक् अभिगमे। १११२ णिजुकि शुद्धौ। " ११४३ बिष्ल की व्याप्तो। १०७८ षुक प्रसवैश्वर्ययोः। १११३ शिजुकि अव्यक्त शब्दे ।
॥ इति उभयतोभाषाः ॥ १०७६ तुक वृत्ति-हिंसा-पूरणेषु | १११४ ईडिक स्तुतौ।
वृवह्वादयः १०८० युक् मिश्रणे। १११५ ईरिक गति-कम्पनयोः।
इति अदादयः कितो धातवः।। १०८१ णुक स्तुतौ।
१११६ ईशिक ऐश्वर्ये। १०८२ क्ष्णुक तेजने । १५१७ वसिक आच्छादने ।
११४४ दिवूच क्रीडा-जयेच्छा१११८ आङःशासूकि इच्छायाम् १०८३ स्नुक प्रस्नवने।
पणि-द्युति-स्तुति-गतिषु ।
११४५ जृष् ११४६ झुष्च् । १०८४ टूक्षु १०८५ रु १११९ आसिक् उपवेशने।
जरसि। १०८६ कुक शब्दे। । ११२० कसुकि गति-शातनयोः । १०८७ रुदृक् अश्रुविमोचने।
११४७ शोंच तक्षणे। ११२१ णिसुकि चुम्बने ।
११४८ दो ११४६ छोंच छेदने। १०८८ निष्वपंक् शये। | ११२२ चक्षिक व्यक्तायां वाचि ।
११५० षोंच अन्तकर्मणि । १०८९ अन १०६० श्वसक् ॥इति प्रात्मनेभाषाः ।।
११५१ वीडच् लज्जायाम् । प्राणने। ११२३ ऊर्णक आच्छादने ।
११५२ नृतंच नर्तने । १०९१ जक्षक भक्ष-हसनयोः ।
११२४ ष्टुंग्क स्तुतौ। १०६२ दरिद्राक् दुर्गतौ ।
११५३ कुथच् पूतिभावे । ११२५ ब्रूग्क व्यक्तायां वाचि। १०९३ जागृक् निद्राक्षये।
११५४ पुथच् हिंसायाम् । ११२६ द्विषींक अप्रीतौ। १०६४ चकासृक् दीप्तौ।
११५५ गुधच् परिवेष्टने। | ११२७ दुहीक क्षरणे। १०६५ शासूक् अनुशिष्टौ। । ११२८ दिहीक लेपे।
११५६ राधंच वृद्धौ।
११५७ व्यधंच ताडने । . १०९६ वचंक भाषणे। ११२९ लिहींक आस्वादने।। १०९७ मृजोक् शुद्धौ।
११५८ क्षिपंच प्रेरणे।
॥इति उभयतोभाषाः।। १०९८ सस्तुक स्वप्ने।
| ११५६ पुष्पच विकसने ।
११३. हंक दाना-ऽदनयोः। १०६६ विदक् ज्ञाने।
। ११६० तिम ११६१ तीम ११३१ ओहांक त्यागे। ११०० हनक हिंसा-गत्योः।
११६२ ष्टिम १५६३ ष्टीमच ११३२ त्रिभीक भये।
आर्द्रभावे । ११०१ वशक् कान्तौ।
११३३ ह्रींक लज्जायाम् । ११०२ असक भुवि ।
| ११६४ षिवूच उतौ। ११३४ पृक् पालन-पूरणयोः ।
११६५ श्रिवूच गति-शोषणयोः । ११०३ षसक स्वप्ने । ११३५ ऋक् गतौ। ..
११६६ ष्ठिवू ११६७ शिवून् । यङ्लुप् च । ॥ इति परस्मैभाषाः ।।
निरसने। ॥ इति परस्मैभाषाः॥ | ११३६ ओहांङक गतौ।
| ११६८ इषच गतौ। ११०४ इंङ्क अध्ययने ।
११३७ मांङ्क् मान-शब्दयोः।। ११६६ ष्णसूच निरसने ।" ११०५ शीङक स्वप्ने । | ॥इति आत्मनेभाषाः॥ ११७० क्नसूच् ह्वति-दीप्त्योः।
Loading... Page Navigation 1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512