Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४६. ]
घातुपाठः
१२७८ काशिच दीप्तौ। १३१० कृवुट हिंसा-करणयोः। । १३३६ त्वचत् संवरणे । १२७९ वाशिच् शब्दे । | १३११ धिवुट् गतौ।
१३४० रुचत् स्तुतौ। ॥ इति प्रात्मनेभाषाः ।। १३१२ बिधृषाट् प्रागल्भ्ये । १३४१ ओवस्चौत् छेदने । १२८० शकींच मर्षणे।
इति परस्मैभाषाः ।। १३४२ ऋछत् इन्द्रियप्रलय-मूत्ति१२८१ शुचुगैच् पूतिभावे। १३१३ ष्टिघिट आस्कन्दने।
भावयोः ।
१३०३ विछत् गता। १२८२ रञ्जींच रागे। १३१४ अशौटि व्याप्तौ। १२८३ शपींच् आक्रोशे ।
१३४४ उछैन् विवासे। ॥ इति प्रात्मनेभाषाः ॥
१३४५ मिळत उत्क्लेशे । १२८४ मृषीच तितिक्षायाम् ।
॥इति स्वादयष्टितो धातवः ।। १२८५ णहीच बन्धने ।
१३४६ उछुत् उञ्छे । १३१५ तुदीत् व्यथने। ॥ उभयतोभाषाः॥
१३४७ प्रछंत् जीप्सायाम् । १३१६ भ्रस्जीत् पाके । ॥ इति दिवादयश्चितो धातवः ।।
१३४८ उव्जत् आर्जवे। १३१७ क्षिपीत् प्रेरणे। १२८६ ग्ट् अभिषवे।
१३४६ सृजत् विसर्गे। १३१८ दिशीत् अतिसर्जने । १२८७ शिंग्ट् बन्धने ।
१३५० रुजोत् भने। १३१६ कृषीत् विलेखने । १२८८ शिंग्ट् निशाने।
१३५१ भुजोंत् कौटिल्ये। १२८९ डुमिन्ट प्रक्षेपणे ।
१२११ टुमस्जोंत् शुद्धौ। १३२० मुचलती मोक्षणे। १२९० चिंग्ट चयने।
१३५३ जर्ज १२५४ झर्झत् १३२१ षिचीत् क्षरणे। १२६१ घूग्ट् कम्पने।
परिभाषणे। १३२२ विद्लुती लाभे। १२६२ स्तृग्ट् आच्छादने।
१३५५ उद्झत् उत्सर्गे। १३२३ लुप्लुती छेदने । १२६३ कृग्ट् हिंसायाम् ।
१३५६ जुडत् गतौ। १३२४ लिपीत् उपदेहे। १२९४ वृग्ट् वरणे।
१३५७ पृड १३५८ भृडत् सुखने।
॥ इति उभयतोभाषाः॥ ॥ इति उभयतोभाषाः ॥
| १३५९ कृडत् मदे। १३२५ कृतत् छेदने। १२९५ हिंट गति-वृद्धयोः ।
१३६० पृणत् प्रीणने। १२९६ श्रृंट् श्रवणे।
१३२६ खिदंत् परिधाते। १३६१ तुणत् कौटिल्ये।
१३२७ पिशत् अवयवे । | १३६२ मृणत् हिंसायाम् । १२९७ टुदुंट उपतापे।
॥ वृत मुचाविः ।। १३६३ द्रुणत् गति कौटिल्ययोश्च । १२९८ पृट् प्रीतौ।
१३२८ रिं १३२६ पित् गतौ । १२६६ स्मृट् पालने च ।
१३६४ पुणत् शुभे। १३०० शकलुट् शक्तौ। १३३० चित् धारणे ।
१३६५ मुणत् प्रतिज्ञाने।
१३६६ कुणत् शब्दोपकरणयोः । १३०१ तिक १३०२ तिग १३३१ क्षित् निवास-गत्योः । १३०३ षघट् हिंसायाम् । १३३२ षूत प्रेरणे।
१३६७ घुण १३६८ घूर्णत् भ्रमणे
१३६९ चैतत् हिंसा-ग्रन्थयोः । १३०४ राधं १३०५ साघंट १३३३ मृत् प्राणत्यागे। संसिद्धौ। | १३३४ कत् विक्षेपे।
१३७० णुदत् प्रेरणे। १३०६ ऋघूट वृद्धौ। ५३३५ गृत् निगरणे।
१३७१ षद्लुत् अवसादने। १३०७ आप्लृट् व्याप्तौ। १३३६ लिखत् अक्षरविन्यासे। | १३७२ विघत् विघाने । १३०८ तृपट प्रोणने। १३३७ जर्च १३३८ झर्चत् | १३७३ जुन १३७४ शुनत् गतौ । १३०९ दम्भूट दम्भे।
परिभाषणे। । १३७५ छुपत् स्पर्शे।
Loading... Page Navigation 1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512