Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 491
________________ ४८२ ] २७४ शोण वर्ण - गत्योः । २७५ श्रोण २७६ श्लोण संघाते २७७ पेण गति प्रेरण - श्लेषणेषु । २७८ चितै संज्ञाने । २७९ अत सातत्यगमने | २८० च्युत आसेचने । २८१ चुतृ २८२ स्चुत २८३ स्च्युत क्षरणे । २८४ जुतु भासने । २८५ अतु बन्धने । २८६ कित निवासे । २८७ ऋत घृणा-गति-स्पर्द्धेषु । २८८ कुथु २८९ पृथु २९० लुथु २६१ मथु २२ मन्थ २९३ मान्थ हिंसा - संक्लेशयोः । २९४ खाह भक्षणे । २९५ बद स्थैर्ये । २९६ खद हिंसायां च । २९७ गद व्यक्तायां वाचि । २९८ रद विलेखने | २९९ द ३०० त्रिक्ष्विदा अव्यक्ते शब्दे । ३०१ अर्द गति - याचनयोः । ३०२ नर्द ३०३ गर्द ३०४ गर्द शब्दे | ३०५ तर्द हिंसायाम् । ३०६ कर्द कुत्सिते शब्दे । ३०७ खर्द दशने । ३०८ अदु बन्धने ! ३०६ इदु परमैश्वर्ये । ३१० विदु अवयवे । ३११ णिदु कुत्सायाम् । ३१२ टुनदु समृद्धौ । ३१३ चदु दीप्तयाह्लादयोः । ३१४ त्रदु चेष्टायाम् । धातुपाठः ३१५ कदु ३१६ ऋदु ३१७ क्लदु रोदनाह्वानयोः । ३१८ क्लिदु परिदेवने । ३१९ स्कन्दु गति-शोषणयोः । ३२० षिधू गत्याम् । ३२१ षिधी शास्त्र माङ्गल्ययोः । ३२२ शुन्ध शुद्धौ । ३२३ स्तन ३२४ घन ३२५ ध्वन ३२६ चन ३२७ स्वन ३२८ वन शब्दे । ३२९ वन ३३० षन भक्तौ । ३३१ कनै दीप्ति- कान्ति-गतिषु । ३३२ गुपो रक्षणे । ३३३ तपं ३३४ धुप संतापे । ३३५ रप ३३६ लप ३३७ जल्प व्यक्ते वचने । ३३८ जप मानसे च । ३३९ चप सान्त्वने । ३४० शप समवाये । ३४१ सृप्लु ं गतौ । ३४२ चुप मन्दायाम् । ३४३ तुप ३४४ तुम्प ३४५ त्रुप ३४६ त्रुम्प ३४७ तुफ ३४८ तुम्फ ३४६ त्रुफ ३५० त्रुम्फ हिंसायाम् । ३५१ वर्फ ३५२ रफ ३५३ रफु ३५४ अर्ब ३५५ कर्ब ३५६ खर्ब ३५७ गर्ब ३५८ चर्ब ३५९ तर्ब ३६० नर्ब ३६१ प ३६२ वर्ब ३६३ शर्ब ३६४ षर्ब ३६५ सर्ब ३६६ रिवु ३६७ रबु गतौ । ३६८ कुबु आच्छादने । ३६९ लुबु ३७० तुबु अर्दने । ३७१ चुबु वक्त्रसंयोगे । ३७२ सृभू ३७३ सृम्भू ३७४ त्रिभू ३७५ षिम्भू ३७६ भर्भ हिंसायाम् । ३७७ शुम्भ भाषणे च । ३७८ यभ ३७९ जभ मैथुने । ३८० चमू ३८१ छमू ३८२ जमू ३८३ झमू ३८४ जिमू अदने । ३८५ क्रमू पादविक्षेपे । ३८६ यमूं उपरमे । ३८७ स्यमू शब्दे । ३८८ णमं प्रह्वत्वे । ३८९ षम ३९० ष्टम वैक्लव्ये । ३९१ अम शब्द-भक्त्योः । ३९२ अम ३९३ द्रम ३९४ हम्म ३९५ मिमृ ३९६ गम्लृ गतौ । ३९७ हय ३६८ हर्य क्लान्तौ च । ३९९ मव्य बन्धने । ४०० सूक्ष्यं ४०१ ईक्ष्यं ४०२ ईष्यं ईर्ष्यार्थाः । ४०३ शुच्ये ४०४ चुच्ये अभिषवे । ४०५ त्सर छद्मगतौ । ४०६ क्मर हूर्छने । ४०७ अभ्र ४०८ बभ्र ४०६ मत्र गतौ । ४१० चर भक्षणे च । ४११ घोर गतेश्चातुर्ये । ४१२ खोर प्रतीघाते । ४१३ दल ४१४ त्रिफला विशरणे । ४१५ मील ४१६ श्मील -४१७ स्मील ४१८ क्ष्मील निमेषणे ।

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512