________________
४८२ ]
२७४ शोण वर्ण - गत्योः । २७५ श्रोण २७६ श्लोण संघाते २७७ पेण गति प्रेरण - श्लेषणेषु । २७८ चितै संज्ञाने ।
२७९ अत सातत्यगमने |
२८० च्युत आसेचने । २८१ चुतृ २८२ स्चुत २८३ स्च्युत क्षरणे । २८४ जुतु भासने । २८५ अतु बन्धने । २८६ कित निवासे । २८७ ऋत घृणा-गति-स्पर्द्धेषु । २८८ कुथु २८९ पृथु
२९० लुथु २६१ मथु २२ मन्थ २९३ मान्थ
हिंसा - संक्लेशयोः ।
२९४ खाह भक्षणे । २९५ बद स्थैर्ये । २९६ खद हिंसायां च । २९७ गद व्यक्तायां वाचि । २९८ रद विलेखने |
२९९ द ३०० त्रिक्ष्विदा
अव्यक्ते शब्दे ।
३०१ अर्द गति - याचनयोः । ३०२ नर्द ३०३ गर्द
३०४ गर्द शब्दे |
३०५ तर्द हिंसायाम् । ३०६ कर्द कुत्सिते शब्दे । ३०७ खर्द दशने ।
३०८ अदु बन्धने ! ३०६ इदु परमैश्वर्ये । ३१० विदु अवयवे । ३११ णिदु कुत्सायाम् । ३१२ टुनदु समृद्धौ । ३१३ चदु दीप्तयाह्लादयोः । ३१४ त्रदु चेष्टायाम् ।
धातुपाठः
३१५ कदु ३१६ ऋदु ३१७ क्लदु रोदनाह्वानयोः । ३१८ क्लिदु परिदेवने । ३१९ स्कन्दु गति-शोषणयोः । ३२० षिधू गत्याम् । ३२१ षिधी शास्त्र माङ्गल्ययोः । ३२२ शुन्ध शुद्धौ ।
३२३ स्तन ३२४ घन ३२५ ध्वन ३२६ चन ३२७ स्वन ३२८ वन शब्दे । ३२९ वन ३३० षन भक्तौ । ३३१ कनै दीप्ति- कान्ति-गतिषु । ३३२ गुपो रक्षणे । ३३३ तपं ३३४ धुप संतापे । ३३५ रप ३३६ लप ३३७ जल्प व्यक्ते वचने । ३३८ जप मानसे च । ३३९ चप सान्त्वने । ३४० शप समवाये ।
३४१ सृप्लु ं गतौ ।
३४२ चुप मन्दायाम् । ३४३ तुप ३४४ तुम्प ३४५ त्रुप ३४६ त्रुम्प ३४७ तुफ ३४८ तुम्फ ३४६ त्रुफ ३५० त्रुम्फ
हिंसायाम् ।
३५१ वर्फ ३५२ रफ
३५३ रफु ३५४ अर्ब ३५५ कर्ब ३५६ खर्ब
३५७ गर्ब ३५८ चर्ब
३५९ तर्ब ३६० नर्ब
३६१ प ३६२ वर्ब
३६३ शर्ब ३६४ षर्ब
३६५ सर्ब ३६६ रिवु ३६७ रबु गतौ । ३६८ कुबु आच्छादने ।
३६९ लुबु ३७० तुबु अर्दने । ३७१ चुबु वक्त्रसंयोगे । ३७२ सृभू ३७३ सृम्भू ३७४ त्रिभू ३७५ षिम्भू ३७६ भर्भ हिंसायाम् ।
३७७ शुम्भ भाषणे च । ३७८ यभ ३७९ जभ मैथुने । ३८० चमू ३८१ छमू
३८२ जमू ३८३ झमू ३८४ जिमू अदने । ३८५ क्रमू पादविक्षेपे । ३८६ यमूं उपरमे ।
३८७ स्यमू शब्दे । ३८८ णमं प्रह्वत्वे ।
३८९ षम ३९० ष्टम वैक्लव्ये । ३९१ अम शब्द-भक्त्योः ।
३९२ अम ३९३ द्रम
३९४ हम्म ३९५ मिमृ
३९६ गम्लृ गतौ ।
३९७ हय ३६८ हर्य क्लान्तौ च ।
३९९ मव्य बन्धने ।
४०० सूक्ष्यं ४०१ ईक्ष्यं
४०२ ईष्यं ईर्ष्यार्थाः । ४०३ शुच्ये ४०४ चुच्ये
अभिषवे ।
४०५ त्सर छद्मगतौ । ४०६ क्मर हूर्छने ।
४०७ अभ्र ४०८ बभ्र ४०६ मत्र गतौ ।
४१० चर भक्षणे च ।
४११ घोर गतेश्चातुर्ये । ४१२ खोर प्रतीघाते । ४१३ दल ४१४ त्रिफला
विशरणे ।
४१५ मील ४१६ श्मील -४१७ स्मील ४१८ क्ष्मील निमेषणे ।