Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-९२१-९३० ]
स्वोपज्ञोगादिगणसूत्रविवरणम्
सुवः ।। ६२१॥
ड्डीच् प्राणिप्रसवे, इत्यस्माद् णिद् इन् प्रत्ययो भवति । आसावी, आसविष्यमाणः, जनिष्यमाण इत्यर्थः ।। ६२१ ॥
भुवो वा ॥ ६२२ ॥
भू सत्तायाम् , इत्यास्माद् इन् प्रत्ययो भवति, स च णिद्वा भवति । भविष्यतीति, भावी-कर्मविपाकादिः । भवी-भविष्यन् ।। ६२२ ॥
प्र-प्रतेर्या-बुधिभ्याम् ॥६२३ ॥
प्रपूर्वात् प्रतिपूर्वाच्च यांक प्रापणे, बुधिं, मनिंच ज्ञाने, इत्यस्माच्च णिद् इन् प्रत्ययो भवति । प्रयास्यतीति-प्रयायी, प्रतियास्यतीति-प्रतियायी, प्रभोत्स्यत इति प्रबोधी, प्रतिबोधी-बालादिः ॥ २३ ॥
प्रात् स्थः॥ १२४॥
प्रपूर्वात् ष्ठां गतिनिवृत्ती, इत्यस्माद् णिद् इन् प्रत्ययो भवति । प्रस्थास्यते इति प्रस्थायी-गन्तुमनाः ।। ९२४ ।।
परमात कित् ॥ ६२५ ॥
परमपूर्वात् तिष्ठतेः किद् इन् प्रत्ययो भवति । परमे पदे तिष्ठतीति परमेष्ठीअहंदादिः । भीरुष्ठानादित्वात् षत्वम् , सप्तम्या अलुप् च ॥ ९२५ ॥
पथि-मन्थिभ्याम् ॥ ६२६ ।।
आभ्यां किद् इन् प्रत्ययो भवति । पथे गतौ, पन्थाः-मार्गः, पन्थानौ, पन्थानः, पथिप्रियः । मन्थश् विलोडने, मन्थाः-क्षुब्धः, वायुः, वश्च । मन्थानी, मन्थानः, मथिप्रियः।। ६२६ ।। ... ...
होर्मिन् ॥ २७ ॥ हुंक् दानादनयोः, इत्यस्माद् मिन् प्रत्ययो भवति । होमी-ऋत्विक् , घृतं च ।९२७॥ अतभुक्षिनक ।। १२८॥
ऋक् गतो, इत्यस्माद् भुक्षिनक् प्रत्ययो भवति । ऋभुक्षा-इन्द्रः । ऋभुक्षाणौ, ऋभुक्षाणः॥ ६२८॥
अदेखिन् ॥ २६ ॥ अदंक भक्षणे, इत्यस्मात् त्रिन् प्रत्ययो भवति । अत्रिः ऋषिः ॥ ९२९ ।। पतेरत्रिन् । ६३०॥ पत्ल गती, इत्यस्माद् अत्रिन् प्रत्ययो भवति । पतत्री पक्षी ।। ६३०॥
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512