Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 483
________________ ४७४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् । [ सूत्र-९६५-९७१ अब्ज् इत्यादेशाश्चास्य भवन्ति । अपः-सत्कर्म, अप्तः-तदेव, अप्सरसः-देवगणिकाः, अब्जःजलजम् , अजयं च रूपम् ।। ६६४ ।। उच्यञ्चेः क च ॥ ६६५॥ उचच समवाये, अञ्चू गतौ चेत्याभ्याम् अस् प्रत्ययो भवत्यनयोश्च कोऽन्तादेशो भवति । ओक:-आलयः, जलौकसश्च । अङ्कः-स्वाङ्गम् , रणश्च ।। ९६५ ।। अज्यजि-युजि-भृजेर्ग च ।। ६६६ ॥ एभ्यः अस् प्रत्ययो भवति, गकारश्चान्तादेशो भवति । अञ्जौप् व्यक्त्यादौ, अङ्ग:-क्षत्रियनाम, गिरिपक्षी, व्यक्तिश्च । अज क्षेपणे च, अग:-क्षेमम् । युजपी-योगे, योगः-मनः-युगं च । भृजङ भर्जने, भर्गः-रुद्रः, हविः, तेजश्च ।। ९६६ ॥ अर्तेरुरारौं च ।। ६६७ ॥ ऋक् गतौ, इत्यस्माद् अस् प्रत्ययो भवत्यस्य च उरिति अश् इति च तालव्यशकारान्तः आदेशो भवति । उरः-वक्षः । अऑसि-गुहादिकीलाः ।। ९६७ ।। येन्धिभ्यां यादेधौ च ॥ ९६८॥ यांक प्रापणे, त्रिइन्धपि दीप्ती, इत्याभ्याम् अस् प्रत्ययो भवति, यथासख्यं च याद् एध इत्यादेशौ भवतः । याद:-जलदुष्टसत्त्वम् । एषः-इन्धनम् ।। ६६८ ।। चक्षः शिद्वा ॥ ६६६ ॥ चक्षिङक व्यक्तायां वाचि, इत्यस्माद् अस् प्रत्ययो भवति, स च शिद्वा भवति । चक्षः, ख्याः, उभे अपि रक्षोनाम्नी । आचक्षाः-वाग्मी। आख्याः, प्रख्याश्च-बृहस्पतिः । संचक्षा:-ऋत्विक् । नृचक्षा:-राक्षसः ।। ६६९।। वस्त्यगिभ्यां णित् ॥ ६७० ॥ वस्त्यगिभ्यां णिद् अस् प्रत्ययो भवति । वसिक् आच्छादने, वासः-वस्त्रम् । अग कुटिलायां गतो, आगः-अपराधः ।। ९७० ।। मिथि-रज्युषि-त-पृ-श-भूवष्टिभ्यः कित् ।। ६७१ ॥ एभ्यः किद् अस् प्रत्ययो भवति । मिथग् मेधा हिंसयोः, मिथ:-परस्परम् , रहसि चेत्यर्थः । रजी रागे, रजः-गुणः, अशुभम् , पांसुश्च । उष दाहे, उषा सन्ध्या, अरुणः, रात्रिश्च । त प्लवन-तरणयोः, तिरस्करोति-तिरः कृत्वा काण्डं गतः। तिर इति अन्तविनृजुत्वे च । पृश् पालन पूरणयोः, पुरः पुजायाम् । तथा च पठन्ति नमः पूजायां पुरश्चेति । शृश् हिसायाम् , शृणाति-तद्वियुक्तमिति, शिरः-उत्तमाङ्गम् । भू सत्तायाम् , भुवः-लोकः, अन्तरिक्षम् , सूर्यश्च । वशक् कान्ती, उशा-रात्रिः ।। ९७१ ॥

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512