Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 480
________________ सूत्र - ६४१-९५० ] स्वोपज्ञोणादिगणसूत्र विवरणम् ई-कमि-शमि समिभ्यो डित् ॥ ६४१ ।। यो डि ईम् प्रत्ययो भवति । ईङ च गतौ, ईम् । कमूङ कान्तौ कीम् । शमूच् उपशमे, शीम् । षम वैक्लव्ये, सीम् - अभिनयव्याहरणान्येतानि । ईम् शीम - अव्यक्ते । कीम् संशयप्रश्नादिषु । सीम् - अमर्ष - पादपूरणयोः ।। ९४१ ।। [ ४७१ क्रमि - गमि क्षमेस्तुमाच्चातः ॥ ९४२ ॥ एभ्यः तुम् प्रत्ययो भवति, अकारस्य चाकारो भवति । क्रमू पादविक्षेपे, क्रान्तुं - गमनम् । गम्लृ गतौ, गान्तुम् - पान्थः । क्षमौषि सहने, क्षान्तुम् भूमि: । तुमर्थश्च सर्वत्र ।। ९४२ ।। गृ-पू-दुर्वि-धुर्विभ्यः क्विप् ।। ६४३ ॥ एभ्यः क्विप् प्रत्ययो भवति । गुश् शब्दे, गीः- वाक् । पृश् पालनपूरणयो:, पू:नगरी । दुवै धुर्वे हिंसायाम्, दुः- देहान्तरवयवः, धूः- शंकटाङ्गम्, आदिश्च ।। ६४३ ।। वार्द्वारौ। ६४४ ॥ एतौ क्विप्रत्ययान्तो निपात्येते । वृणोतेवृ द्धिश्च । वाः पानीयम् । कर्मणि दश्च घात्वादिः । वृण्वन्ति तामिति द्वाः- द्वारम् । द्वे वरणे, इत्यस्य च णिगन्तस्य रूपम् ||६४४ | प्रादतेरन् ॥ ६४५ ।। पूर्वाद् अत सातत्यगमने, इत्यस्माद् अर् प्रत्ययो भवति । प्रातः-प्रभातम् । ९४५ । सोरतेंलुक् च ॥ ६४६ ॥ सुपूर्वात् ऋक् गतौ इत्यस्माद् अर् प्रत्ययो भवति, धातोश्च लुग् भवति । स्व:स्वर्गः ।। ९४६ । ।। ६४८ ।। पू-सन्यमिभ्यः पुनसनुतान्ताश्च ॥ ६४७ ॥ पूग्श पंवने, षण् भक्तौ, अम गतौ इत्येतेभ्यः अर् प्रत्ययो भवति, यथासंख्यं च पुन, सनुत्, अन्त् इत्यादेशा एषां भवन्ति । पुनः - भूयः । सनुतः - कालवाची । अन्त:- मध्ये | ε४७। चतेरुर् ॥ ६४८ ॥ चतेग् याचमे इत्यस्माद् उर् प्रत्ययो भवति । चत्वारः- संख्या । चत्वारि, चतस्रः दिवेडिंव् || ६४६ ॥ दिवच् क्रीडादौ, इत्यस्माद् द् िइव् प्रत्ययो भवति । द्यौ:- स्वर्गः, अन्तरिक्षं च । दिवो, दिवः ।। ९४९ ॥ ! विश-विपाशिभ्यां किप् ॥ ९५० ॥

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512