________________
४७० ]
स्वोपज्ञोणादिगण सूत्र विवरणम्
[ सूत्र- ९३१- ९४०
आपः क्विप् ह्रस्वश्च ।। ६३१ ॥
आपलं ट् व्याप्ती, इत्यस्मात् क्विप् प्रत्ययो भवति, ह्रस्वश्चास्य भवति । आप:अम्भः । स्वभावाद् बहुत्वम् ।। ६३१ ।।
ककुप्-त्रिष्टुबनुष्टुभः ॥ ६३२ ॥
एते. क्विप् प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुभ्नातेः सलोपश्च - कं- वायु, ब्रह्म च, स्कुभ्नन्तीति ककुभः दिशः । कुकुप्-उष्णिक्छन्दः । त्र्यनुपूर्वात् स्तुभ्नातेः सः षश्च, त्रिष्टुप् छन्दः, अनुष्टुप् छन्दः बहुवचनान्निजि विजि-विषां क्विप् शित्, नेनिक् - प्रजापतिः । वि- शुचिः । वेविट् चन्द्रमाः ।। १३२ ।।
अवेः ॥ ६३३ ॥
अव रक्षणादी, इत्यस्माद् मः इत्ययो भवति । अवतीति ओम् ब्रह्म, प्रणवश्च ॥ १३३॥ सोरेतेग्म् || ६३४ ॥
पूर्वाद् इण गती, इत्यस्माद् अम् प्रत्ययो भवति । स्वयम् - आत्मना ॥। ९३४ ।। शि-भ्यां नक्त नूनौ च ॥ ६३५ ॥
शौच् अदर्शने, त् स्तवने, आभ्याम् अम् प्रत्ययो भवति, नक्त नून इत्यादेशौ चाऽनयोर्भवतः । नक्तं रात्रौ । नूनं वितर्के ।। ९३५ ।।
स्यतेर्णित् ॥ ६३६ ॥
षोंच् अन्तकर्मणि, इत्यस्माद् द् िअम् प्रत्ययो भवति । सायम् - दिवसावसानम् ।। ९३६ ॥
गमि- जमि-क्षमि - कमि-शमि समिभ्यो डित् ॥ ६३७ ॥
एम्यो डिंदु अम् प्रत्ययो भवति । गम्लृ गतौ, गम् । जमू अदने, जम् । क्षमोषि सहने, क्षम् - एतानि भार्यानामानि । कमूङ् कान्तो, कम् - पानीयम् । शमूच् उपशमे, शम्सुखम् । षम वैक्लव्ये, सम्- संभवति ।। ६३७ ॥
इणो दम ॥ ६३८ ॥
इणं गतौ, इत्यस्मात् कित् दम् प्रत्ययो भवति । इदम् प्रत्यक्ष निर्देशे ।। ६३८ ।। कोडिँम् ॥ ६३६ ॥
कुंङ शब्दे, इत्यस्माद् डि इम् प्रत्ययो भवति । किम् अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ।। ३९ ।।
तूबेरीम् णोऽन्तश्च ॥ ६४० ॥
तुष तुष्टौ इत्यस्माद् ईम् प्रत्ययो भवति, णकार श्वास्यान्तो भवति । तूष्णीम्वाङ नियमे ।। ९४० ॥
A.