Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र ८७४-८८५ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
सर्तेरड् ॥ ८७८॥ सृ गतौ, इत्यस्मादड्प्रत्ययो भवति । सरड्वृक्षविशेषः, मेघः, उष्ट्रजातिश्च ।८७८। ईडेरविड् ह्रस्वश्च ॥ ८७६ ॥
ईडिक् स्तुती, इत्यस्माद् अविड्प्रत्ययो भवति, ह्रस्वश्चास्य भवति । इडविट्विश्रवाः ।। ८७९॥
किपि म्लेच्छश्च वा ॥ ८८०॥
म्लेच्छरीडेश्च क्विपि प्रत्यये वा ह्रस्वो भवति । अत एव वचनात् क्विप् च । म्लेच्छ अव्यक्ते शब्दे, म्लेट् म्लिट्-उभयं म्लेच्छजातिः। इट, ईट्-स्वामी, मेदिनी च॥८८०॥
तृपेः कत् ।। ८८१॥
तृपोच प्रीती, इत्यस्मात् किद् अत्प्रत्ययो भवति । तृपत्- चन्द्रः, समुद्रः, तृणभूमिश्च ॥ १॥
संश्चद्-वेहत-साक्षादादयः॥८८२॥
एते कत्प्रत्ययान्ता निपात्यन्ते । संपूर्वाच्चिनोडित् समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चत् अध्वर्युः, कुहकश्च । अनुस्वारं नेच्छन्त्येके, संश्चत्-कुहकः । विपूर्वाद्धन्तेडिद्वेश्च गुणः, विहन्ति गर्भमिति वेहत्-गर्भघातिनी अप्रजाः, स्त्री, अनड्वांश्च । संपूर्वादीक्षतेः साक्षाभावश्च साक्षात्-समक्षमित्यर्थः । आदिग्रहणाद् रेहत् , वियत् , पुरीतदादयोऽपि ॥ ८८२॥
पटच्छपदादयोऽनुकरणाः ॥८८३ ॥
पटदित्यादयोऽनुकरणशब्दाः कत्प्रत्ययान्ता निपात्यन्ते । पट गतौ, पटत् छुपत् संस्पर्श उकारस्याकारश्च । छपत् । पत्ल गतौ, पतत् । शुश् हिंसायाम् , शरत् । शल गतो, शलत् । खट काङ्क्षे, खटत् । दहेः प च, दपत् । डिपेः डिपत् खनतेरश्च, खरत् । खादतेः खादत् , सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्याऽनुकरणशब्दाः। अनुकरणमपि हि साध्वेव कर्तव्यम् , न यत्किञ्चित् , यथाऽनक्षरमिति शिष्टाः स्मरन्ति ।। ८८३ ।।
द्रहि-वृहि महि-पृषिभ्यः कतः ॥ ८८४ ॥
एभ्यः किद् अतृः प्रत्ययो भवति । द्रुहौच जिघांसायाम् , द्रुहन्-ग्रीष्मः, वह वृद्धौ, वृहन्-प्रवृद्ध, बृहती छन्दः। मह पूजायाम् , महान्-पूजितः, विस्तीर्णश्च । महान्ती,. महान्तः, महती। पृष् सेचने, पृषत्-तन्त्रं, जलबिन्दुः, चित्रवर्णजातिः, दध्युपसिक्तमाज्यं च । पृषती-मृगी। स्थूलपृषतिमालभेत । ऋकारो उचाद्यार्थः ।। ८८४ ॥
गमेडिद् द्वे च ॥ ८८५॥
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512