Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४६२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
-८६६-८७७
तोः किक् ॥ ८६६ ॥
तुंक वृत्त्यादौ, इत्यस्मात् किक् प्रत्ययो भवति । ककारः कित् कार्यार्थः, इकार उच्चारणार्थः, तुक-अपत्यम् ।। ८६९ ॥
द्रागादयः ॥ ८७०॥
द्राक् इत्यादयः शब्दाः किक् प्रत्ययान्ता निपात्यन्ते, द्रवतेरा च । द्राक्-शीघ्रम् । एवं सरतेः स्राक् स एवार्थः । इयर्तेरर्वादेशश्च, अर्वाक्-अचिरन्तनम् । आदिग्रहणादन्येपि ।। ८७०॥
स्रोश्चिक ॥ ८७१ ॥
स्र गती, इत्यस्मात् चिक् प्रत्ययो भवति । स क्जुहू-प्रभृति अग्निहोत्रभाण्डम् । स्र चौ । स्र चः । इकार उच्चारणार्थः । ककारः कित्कार्यार्थः ।। ८७१ ।।
तनेड्वच ॥ ८७२॥
तनूयी विस्तारे इत्यस्माद् डिद् वच् प्रत्ययो भवति । त्वक्-शरीरादिवेष्टनम् ॥८७२ ॥
पारेरज् ॥ ८७३ ॥
पारण कर्मसमाप्ती, इत्यस्मादप्रत्ययो भवति । पारक् शाकविशेषः, प्राकारः, सुवर्ण, रत्नं च । पारजौ, पारजः ।। ८७३ ।।
ऋधि-पृथि-भिषिभ्यः कित् ॥ ८७४ ॥
एभ्यः किद् अप्रत्ययो भवति । ऋधौच वृद्धौ, ऋधक्-समीपवाचि अव्ययम् । प्रथिष् प्रख्याने, निर्देशादेव स्वृत् । पृथग् नानार्थेऽव्ययम् । भिष सौत्रः, भिषक्-वैद्यः, भिषजौ, भिषजः ।। ८७४ ।।
भृ-पणिभ्यामिभुर-वणौ च ॥ ८७५॥
भृ-पणिभ्यामिजप्रत्ययो यथासंख्यं भुर वण इत्यादेशौ भवतः । भृग् भरणे, भुरिक्-बाहुः, शब्दः, भूमिः, वायुः, एकाक्षराधिकपादं च ऋक्छन्दः। पणि व्यवहारस्तुत्योः, वणिक-वैदेहिकः ॥८७५ ॥
वशेः कित् ॥ ८७६ ॥
वशक् कान्ती, इत्यस्मात् किद् इज् प्रत्ययों भवति । उशिक्-कान्तः, उशीरम् , अग्निः, गौतमश्च ऋषिः ॥ ८७६ ॥
लङघेरट् नलुक् च ॥ ८७७ ॥
लघुङ गती, इत्यस्माद् अट्प्रत्ययो भवति, नलोपश्चास्य भवति । लघट्-वायुः, लघु च शकटम् ।। ८७ ७॥
Loading... Page Navigation 1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512