Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४६० ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र-८५१-८५९
काच्छीङो डेरूः ॥ ८५१ ॥
कपूर्वात् शीङक् स्वप्ने, इत्यस्माद् डि एरू: प्रत्ययो भवति । कशेरू :- कन्दविशेषः, वीरुच्च ।। ८५१ ॥
दिव ऋः || ८५२ ॥
दिवृच् क्रीडादौ, इत्यस्माद् ऋः प्रत्ययो भवति । देवा देवरः, पितृव्यस्त्री, अग्निश्च ।। ८५२ ।।
सोरसेः ॥ ८५३ ॥
सुपूर्वादसूच् क्षेपणे, इत्यस्माद् ऋः प्रत्ययो भवति । स्वसा - भगिनी ।। ८५३ ॥
नियो डित् ॥ ८५४ ॥
ग् प्रापणे, इत्यस्माद् डिद् ऋः प्रत्ययो भवति । ना - पुरुषः ।। ८५४ ।।
सव्यात् स्थः ॥ ८५५ ॥
सव्यपूर्वात् ष्ठां गतिनिवृत्तौ इत्यस्माद् डिद् ऋः प्रत्ययो भवति । सव्येष्ठासारथिः ।। ८५५ ॥
यति - ननन्दिभ्यां दीर्घश्च ॥ ८५६ ॥
प्रयत्ने,
यतेर्नञ्पूर्वाद् नन्देश्च ऋः प्रत्ययो भवति, दीर्घश्चानयोर्भवति । यतै याता - पतिभ्रातृभगिनी, देवरभार्या, ज्येष्ठभार्या च । टुनदु समृद्धी, ननान्दा भर्तृभगिनी । नखादित्वान्नञोऽन्न भवति ।। ८५६ ।।
शासि - शंसिनी -रु-क्षु-ह-भृ-धृ-मन्यादिभ्यस्तुः ॥ ८५७ ॥
एभ्यः तृः प्रत्ययो भवति । शासूक् अनुशिष्टो, शास्ता - गुरुः, राजा च ; प्रशास्ताराजा, ऋत्विक् च । शंसू स्तुतौ च शंस्ता - स्तौता । णींग् प्रापणे, नेता - सारथिः । रुक् शब्दे, रोता-मेघः । टुक्षुक् शब्दे, श्रोता - मुसलम् । हृग् हरणे, हर्ता-चौरः । टुडुभृ ंग्क् पोषणे च भर्ता - पतिः । धङत् अवध्वंसने, घर्ता-धर्मः । मनिच् ज्ञाने, मन्ता-विद्वान्, प्रजापतिश्च । आदिग्रहणादुपद्रष्टा ऋत्विक्, विशस्ता घातकः इत्यादयोऽपि ।। ८५७ ।।
जनकः ।। ८५८ ॥
पातेरिश्च ॥ ८५८ ॥
पांकू रक्षणे, इत्यस्मात् तृः प्रत्ययो भवति, धातोश्चेकारोऽन्तादेशो भवति । पिता
मानिभ्राजेलु क् च ॥ ८५६ ॥
आभ्यां तृः प्रत्ययो भवति, लुक् चान्तस्य भवति । मानि पूजायाम्, माता- जननी । भ्राजि दीप्तों, भ्राता - सोदर्यः ।। ८५६ ॥
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512