Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-८४२-८५० ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४५६
धृषदिधिष-दिधीषौ च ।। ८४२ ॥
निधृषाट् प्रागल्भ्ये, इत्यस्माद् ऊः प्रत्ययो भवति, दिधिष् दिधीष् इत्यादेशौ चास्य भवतः। दिधिषूः-ज्यायस्याः पूर्वपरिणीता, पुंश्चली च । दिघीषुः ऊढायाः, कनिष्ठाया अनूढा, ज्येष्ठा, पुनर्भूः, आहुतिश्च ।। ८४२ ॥
भ्रमि-गमि-तनिभ्यो डित् ॥ ८४३॥
एभ्यो डिद् ऊः प्रत्ययो भवति । भ्रमूच अनवस्थाने, भ्रः-अक्ष्णोरुपरि रोमराजिः । गम्लु गतो, अग्रेगच्छत्यग्रेगूः-पुरस्सरः । तनूयो विस्तारे, कुत्सितं तन्यते कुतूः-चर्ममयमावपनम् ॥ ८४३ ।।
नृति-शृधि-रुषि-कुहिभ्यः कित् ॥ ८४४ ॥
एभ्य: किद् ऊ: प्रत्ययो भवति । नृतैच् नर्तने, नृतूः- नर्तकः, कृमिजातिः, प्लवः, प्रतिकृतिश्च । शृधूङ शब्दकुत्सायाम् , शृधूः-शर्धनः, कृमिजातिः, अपानं, बलिश्च दानवः । रुषंच रोषे, रुष:-भर्त्सकः । कुहणि विस्मापने, कुहूः- अमावास्या ।। ८४४ ॥
तृ-खडिभ्यां डूः ॥ ८४५॥
आभ्यां डूः प्रत्ययो भवति । तु प्लवनतरणयोः, तई :-द्रोणी, प्लवः, परिवेषणभाण्डं च । खडण् भेदे, खड्डू:-बालानामुपकरणम् , स्त्रीणां पादाङ गुष्ठाभरणं च ॥८५४।।
तृ-दभ्यां दूः ॥ ८४६॥
आभ्यां दूः प्रत्ययो भवति । तृ प्लवनतरणयोः, तर्दू :-द: । दृश् विदारणे, दर्दू :कुष्ठभेदः ।। ८४६ ॥
काम-जनिभ्यां बूः ॥ ८४७॥
आभ्यां बूः प्रत्ययो भवति । कमूङ कान्तौ, कम्बू:-भूषणम् , आदर्शत्सरुः, कुरुविन्दश्च । जनैचि प्रादुर्भावे, जम्बूः-वृक्षविशेषः ।। ८४७ ॥
शकेरन्धः ॥८४८॥
शक्लृट् शक्ती, इत्यस्मादन्धूः प्रत्ययो भवति । शकन्धूः-वनस्पतिः, देवताविशेषश्च ।।८४८॥
कृगः कादिः॥८४६ ।।
डुकृग् करणे, इत्यस्मात् ककारादिरन्धूः प्रत्ययो भवति । कर्कन्धूः-बदरी, व्रणं, यवलाजाः, मधुपर्कः, विष्टम्भश्च ।। ८४६ ।।
योरागूः ।। ८५० ॥ युक् मिश्रणे, इत्यस्माद् आगूः प्रत्ययो भवति । यवागूः-द्रवौदनः ।। ८५० ।।
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512