Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-६१६-६१६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४३१
उभत् पूरणे, इत्यस्माद् इ: प्रत्ययो भवत्यस्य च द्व त्र इत्यादेशौ, भवतः । द्वौ द्वितीयः, द्विमुनि व्याकरणस्य । त्रयः तृतीयः, त्रिमुनि व्याकरणस्य ॥ ६१५ ।।
नी-वी-प्रहृभ्यो डित् ।। ६१६ ॥
एभ्यो डिद् इः प्रत्ययो भवति । णींग प्रापणे, निवसति । वींक प्रजनादौ, वि:तन्तुवायः, पक्षी, उपसर्गश्च, यथा विभवति । हृग् हरणे, प्रपूर्वः, प्रहिः-कूपः, उदपानं च ।। ६१६ ।।
वौ रिचेः स्वरान्नोऽन्तश्च ॥ ६१७ ॥
वावुपसर्गे सति रिचपी विरेचने, इत्यस्माद् इ. प्रत्ययः स्वरात् परो नोऽन्तश्च भवति । विरिञ्चि:-ब्रह्मा ।। ६१७ ।।
कमि-वमि-जमि-घसि-शलि-फलि-तलि-तडि-वजि-जि-ध्वजि-राजि-पणि-वणिवदि-सदि-हदि-हनि-सहि-वहि-तपि-वपि-भटि-कश्चि-संपतिभ्यो णित् ॥ ६१८ ॥
एभ्यो णिद् इः प्रत्ययो भवति । कमूङ कान्तौ, कामिः-वसुकः, कामी च । टुवमू उगिरणे, वामिः-स्त्री । जमू अदने, जामिः-भगिनी, तृणं, जनपदश्चकः । घस्लु अदने, घासिः-संग्रामः, गर्तः, अग्निः, बहुभुक् च शल गतौ, शालिः-वीहिराजः। फल निष्पत्ती, फालि:-दलम् । तलण् प्रतिष्ठायाम् , तालिः-वृक्षजातिः। तडण् आघाते. ताडिः- स एव । वज व्रज ध्वज गतौ, वाजिः-अश्वः. पुङ्खावसानं च । वाजिः-पद्धतिः. पिटकजातिश्च । ध्वाजिः-पताका, अश्वश्च । राजग दीप्तौ, राजिः-पङक्तिः, लेखा च । पणि व्यवहारस्तुत्यो, पाणिः-करः । वण शब्दे, वाणिः-वाक् , झ्याम् वाणी । वद वक्तायां वाचि, वादि: वाग्मी, वीणा च । षद्लु विशरणगत्यवसादनेषु, सादि:-अश्वारोहः, सारथिश्च । हदि पुरीषोत्सर्गे, हादिः लूता। हनं हिंसागत्योः, घातिः-प्रहरणम् । केचित्तु हानिः- अर्थनाशः, उच्छित्तिश्चेति उदाहरन्ति तत्र बाहुलकात् 'ञ्णिति घात्' इति घाद् न भवति । बाहुलकादेव णित्त्वविकल्पे, हनिः-आयधम् । षहि मर्षणे, साहिः-शैलः। वहीं प्रापणे, वाहिः-अनडवान् । तपं संतापे, तापिः-दानवः । डुवपी बीजसंताने वापिः-पुष्पकरिणी । भट भृतौ. भाटि:सुरतमूल्यम् । कचुङ दीप्तौ काञ्चिः -मेखला, पुरी च । णित्करणादनुपान्त्यस्यापि वृद्धिः । पत्लु गतौ, सपूर्वः संपाति:-पक्षिराजः ।। ६१८॥
कृ-श-कुटि-ग्रहि-खन्यणि-कष्यलि-पलि-चरि-वसि-गण्डिभ्यो वा ॥ ६१९ ॥
एभ्य इः प्रत्ययः स च णिद्वा भवति । डुकृग करणे, कारि:-शिल्पी, करिः-हस्ती, विष्णुश्च । शश् हिंसायाम् , शारि.-छूतोपकरणम् , हस्तिपर्याणम् , शारिका च । शरिःहिंसा, शूलश्च । कुटत् कौटिल्ये, कोटि:-अस्रिः, अग्रभाग , अष्टमं वाङ्कस्थानं च, कुटि:गृहं, शरीराङ्ग च । ग्रहोण् उपादाने, ग्राहिः-पतिः, ग्रहिः-वेणुः । खनूग अवदारणे, खानिः, खनिश्च, निधिः, आकरः, तडागं च । अण शब्दे, आणिः, अणिश्च-द्वारकीलिका। कष हिंसायाम् , काषिः-कर्षक: । कषि:-निकषोपलः, काष्ठम् , अश्वकर्णः, खनित्रं च । अली
Loading... Page Navigation 1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512