Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६५३-६६०
आभ्यां कित् तिः प्रत्ययो भवति नकारश्चान्तो भवति । कुङ शब्दे, कुन्तिः-राजा, कुन्तयः-जनपदः । चिंग्ट् चयने, चिन्तिः- राजा ।। ६५२ ।।
खन्यमि-रमि-बहि-वस्यतॆरतिः ॥ ६५३ ॥
एभ्योऽतिः प्रत्ययो भवति । खल संचये च, खलति:-खल्वाटः। अम् गती, अमतिः-चातकः, छागः, प्रावृट् , मार्गः, व्याधिः, गतिश्च । रमि क्रीडायाम् , रमतिःक्रीडा, कामः, स्वर्गः, स्वभावश्च । वहीं प्रापणे, वहति:- गौः, वायुः, अमात्यः, अपत्यं, कुटुम्बं च । वसं निवासे, वसतिः-निवासः, ग्रामसंनिवेशश्च । ऋक् गतौ, अरतिः-वायुः, सरणम् , असुखं क्रोधः, वर्म च ।। ६५३ ।।
हन्तेरंह च ॥ ६५४॥
हनक हिंसागत्योः, इत्यस्मादतिः प्रत्ययो भवत्यस्य च अंह. , इत्यादेशो भवति । अंहतिः-व्याधिः, पन्थाः, कालः, रथश्च ।। ६५४ ।।
वृगो व्रत् च ॥ ६५५ ॥
वृन्ट् वरणे, इत्यस्माद् अतिः प्रत्ययो भवत्यस्य च व्रत् इत्यादेशो भवति । व्रततिः-वल्ली ।। ६५५ ।।
अञ्चेः क च वा ॥ ६५६ ॥
अञ्चू गतो चेत्यस्माद् अतिः प्रत्ययो भवत्यस्य च क् इत्यन्तादेशो वा भवति । अङ्कतिः-वायुः, अग्निः, प्रजापतिश्च । अञ्चतिः-अग्निः ॥ ६५६ ।।
वातेणिद्वा॥ ६५७॥
वांक् गतिगन्धनयोः, इत्यस्माद् अतिः प्रत्ययो भवति, स च गिद् वा भवति । वायतिः-वातः, वाति:-गन्धमिश्रपवनः ।। ६५७ ॥
योः कित् ॥ ६५८ ॥ युक् मिश्रणे, इत्यस्माद् अतिः प्रत्ययः किद् भवति । युवतिः तरुणी॥ ६५८ ॥ पातेर्वा ॥ ६५९ ॥
पांक रक्षणे, इत्यस्माद् अतिः प्रत्ययः स च किद्वा भवति । पतिः-भर्ता, पातिःभर्ता, रक्षिता, प्रभुश्च ।। ६५९ ॥
अगि-विलि-पुलि-क्षिपेरस्तिक ।। ६६० ॥
एभ्यः किद् अस्तिः प्रत्ययो भवति । अग कुटिलायां गतो, अगस्तिः। विलत वरणे, विलस्तिः । पुल महत्त्वे, पुलस्तिः। क्षिपीत् प्रेरणे, क्षिपस्तिः। एते लौकिका ऋषयः । अगस्तिः -वृक्षजातिश्च ।। ६६० ।।
Loading... Page Navigation 1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512