Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४५४ ]
स्वोपज्ञोणादिगण सूत्र विवरणम्
[ सूत्र- ७९८-८०४
आनन्द:, स्वजन:, रङ्गोपजीवी, प्रियंवदश्च । पुषं पुष्टी, पोषयित्नुः- भर्ता, मेघः, कोकिलश्च । घुषण् विशब्दने, घोषयित्नुः - कोकिलः, शब्दश्च । गदण् गर्जे, गदयित्नुः - पर्जन्यः, वावदूकः, भ्रमरः कामश्च । मदेच् हर्षे, मदयित्नुः- मदिरा, सुवर्णम् अलंकारश्च । टुनटु समृद्धौ, नन्दयित्नुः पुत्रः, आनन्दः प्रमुदितश्च । गड सेचने, गडयित्नुः - बलाहकः । मडु भूषायाम् मण्डयित्नुः - मण्डयिता, कामुकश्च । जनैचि प्रादुर्भावे, जनयित्नुः - पिता । स्तनण् गर्जे, स्तनयित्नु:- मेघः, मेघगर्जितं च ।। ७९७ ।।
.
कस्यर्तिस्यामिपुक् ॥ ७६८ ॥
आभ्यां किद् इषुः प्रत्ययो भवति । कस गतौ, कसिपुः - अणनम् । ऋक् गतौ, रिपु:शत्रुः ।। ७९८ ।।
कम्यमिभ्यां बुः ॥ ७६६ ॥
आभ्यां बुः प्रत्ययो भवति । कमूङ् कान्तो, कम्बुः शङ्खः । अम गतौ, अम्बु- पानीयम् ।। ७९६ ।।
अरमुः || ८०० ॥
अभ्र गतौ, इत्यस्यादमुः प्रत्ययो भवति । अभ्रमुः- देवहस्तिनी ।। ८०० ।।
यजि- शुन्धि - दहि-दसि - जनि-मनिभ्यो युः ।। ८०१ ॥
यो युः प्रत्ययो भवति । यजीं देवपूजादौ, यज्युः अग्निः, अध्वर्युः, यज्वा, शिष्यश्च । शुन्ध शुद्धो, शुन्ध्युः - अग्निः, आदित्यः पवित्रं च । दहं भस्मीकरणे, दह्य:अग्निः । दसूच उपक्षये, दस्युः- चौरः । जनैचि प्रादुर्भावे, जन्युः - अपत्यं, पिता, वायुः, प्रादुर्भावः, प्रजापतिः, प्राणी च । मनिच् ज्ञाने मन्युः - कृपा, क्रोधः - शोकः, क्रतुश्च ॥ ८०१ |
भुजेः कित् ॥ ८०२ ॥
भुजंप् पालनाभ्यवहारयोः, इत्यस्मात् किद् युः प्रत्ययो भवति । भुज्युः अग्निः, आदित्य:, गरुड, भोगः, ऋषिश्च ॥ ८०२ ।।
सतेंरय्वन्यू ।। ८०३ ।।
सृ गतौ इत्यस्माद् अयु, अन्यु इति प्रत्ययौ भवतः । सरयुः- नदी वायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । श्लिष्ट निर्देशात् तदपि संगृहीतमेव । सरण्यु:- मेघः, अश्विनोर्माता, समेघो वायुश्च ॥ ८०३ ॥
भू-क्षिपि चरेरन्युक् ॥ ८०४ ॥
एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम्, भुवन्युः - ईश्वरः, अग्निश्च । क्षिपत् प्रेरणे, क्षिपण्युः - वायुः, वसन्तः, विद्युत्, अर्थः, कालश्च । चर भक्षणे च चरणयुः वायुः ।। ८०४ ।।
Loading... Page Navigation 1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512