Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४४४ ]
स्वोपज्ञोणादिगण सूत्रविवरणम्
[ सूत्र- ७१७ ७२५
बन्धुः- स्वजन, बन्धु-द्रव्यम् । अण शब्दे, अणुः - पुद्गलः, सूक्ष्मः, रालकादिश्च धान्यविशेषः । लोष्टि संघाते, लोष्टुः - मृत्पिण्डः । कुन्यश् संक्लेशे । कुन्थुः - सूक्ष्मजन्तुः ।।७१६ ।।
स्यन्दि-सृजिभ्यां सिन्धू-रज्जौ च ॥ ७१७ ॥
आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्यं सिन्धू रज्ज इत्यादेशौ भवतः । स्पन्दौ स्रवणे सिन्धुः - नदः, नदी, समुद्रश्च । सृजत् विसर्गे सृजिच् विसर्गे वा रज्जुः - देवरक: ।। ७१७ ॥
पंसेर्दीर्घश्च ॥ ७१८ ॥
पसुण् नाशने, इत्यस्माद् उः प्रत्ययो भवति, दीर्घश्चास्य भवति । पांशुः - पार्थिवं रजः ।। ७१८ ।।
अशेरान्नोऽन्तश्च ।। ७१६ ॥
अशौटि व्याप्ती, इत्यस्माद् उः प्रत्ययो भवत्यकाराच्च परो नोऽन्तो भवति । अंशु:रश्मिः, सूर्यश्च । प्रांशुः - दीर्घः ।। ७१९ ।।
नमेर्नाक् च ।। ७२० ॥
णमं प्रह्वत्वे, इत्यस्माद् उः प्रत्ययो भवत्यस्य च नाक् इत्यादेशो भवति । नाकु:व्यलीकम्, वनस्पतिः, ऋषिः, वल्मीकश्च ।। ७२० ।।
मनि-निभ्यां धतौ च ॥ ७२१ ॥
आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्यं धकार-तकारौ भवतः । मनिच् ज्ञाने, मधु क्षौद्रम्, शीधु च मधुः - असुरः, मासश्च चैत्रः । जनैचि प्रादुर्भावे, जतु - लाक्षा ।। ७२१ ।।
अजेॠ जू च ।। ७२२ ।
अर्ज अर्जने, इत्यस्माद् उः प्रत्ययो भवत्यस्य च ऋज् इत्यादेशो भवति । ऋजुअकुटिलम् ।। ७२२ ।।
कृतैस्तर्क च ।। ७२३ ।।
कृतैत् छेदने, कृतै वेष्टने, इत्यस्माद्वा उः प्रत्ययो भवति, अस्य च तर्क इत्यादेशो भवति । तकुं :- चुन्दः सूत्रवेष्टनशलाका च ।। ७२३ ।।
नेरञ्चैः ॥ ७२४ ।।
निपूर्वादञ्चते: उ: प्रत्ययो भवति । न्यङ, कुः - मृगः, ऋषिश्च ।। ७२४ ।।
किमः श्रोणित् ।। ७२५ ।।
किम् पूर्वात् शृश् हिंसायाम्, इत्यस्माद् जिद् उः प्रत्ययो भवति । किशारु :- शुकः धान्यशिखा, उष्ट्र: हिंस्रः इषुश्च ।। ७२५ ।
Loading... Page Navigation 1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512