Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र - ७५५-७६४ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४४९
शलेरङ्कुः ।। ७५५ ॥
शल गतौ, इत्यस्मात् अङकुः प्रत्ययो भवति । शलङ कु:- -ऋषिः ।। ७५५ ।।
सृ-पृभ्यां-दाकुक् ।। ७५६ ॥
आभ्यां किद्दाकुः प्रत्ययो भवति । सृ गतौ, सदाकु:- दावाग्निः, वायुः, आदित्यः, व्याघ्रः, शकुनिः, अस्तः, भर्ता, गोत्रकृच्च । पृक् पालनपूरणयो:, पृदाकुः - सर्पः, गोत्रकृच्च
।। ७५६ ।।
इषेः स्वाकुकू च ।। ७५७ ॥
इषत् इच्छायाम्, इत्यस्मात् कित् स्वाकुः प्रत्ययो भवति । इक्ष्वाकु :- आदिक्षत्रियः ।। ७५७ ॥
फलि-वल्यमेर्गुः ।। ७५८ ॥
एभ्यो गुः प्रत्ययो भवति । फल निष्पत्तौ फल्गु - असारम् । वलि संवरणे, वल्गुमधुरम्, शोभनं च, वल्गुः - पक्षी । अम गतौ, अङगुः - शरीरावयवः ।। ७५८ ।।
दमेलु' क् च ।। ७५६ ॥
दमूच् उपशमे, इत्यस्माद् गुः प्रत्ययो भवत्यन्त्यस्य च लुग् भवति । दगु :ऋषिः ।। ७५६ ।
होर्हिन् च ॥ ७६० ॥
हिंदू गतिवृद्ध्योः इत्यस्माद् गुः प्रत्ययो भवत्यस्य च हिन् इत्यादेशो भवति । हिङ्गुः - रामठः । । ७६० ।।
प्री-कै-पै-नीलेङ्गुक् ॥ ७६१ ॥
एभ्य किद् अङ्गुः प्रत्ययो भवति । प्रींग्श् तृप्तिकान्त्योः प्रियङ्गुः - फलिनी, रालकश्च । कैं शब्दे, कङगुः - अणुः । पैं शोषणे, पङ्गुः - खञ्जः । णील वर्णे, नीलङगुःकृमिजातिः, शृगालश्च ।। ७६१ ।।
अव्यतिं-गृभ्योऽदुः ।। ७६२ ।।
एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादो, अवटुः - कृकाटिका । ऋक् गतौ, अरटु:वृक्षः । गृत् निगरणे, गरटुः- देशविशेषः, पक्षी, अजगरश्च ।। ७६२ ।।
शलेराटुः || ७६३ ॥
शल गतौ, इत्यस्माद् आटुः प्रत्ययो भवति । शलाटु: - कोमलं फलम् ॥ ७६३ ।। अज्ञ्ज्यवेरिष्टुः ॥ ७६४ ॥
Loading... Page Navigation 1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512