Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४४८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-७४७-७५६
शः सन्वञ्च ॥ ७४७॥
शोंच तक्षणे, इत्यस्माद् डिद् उः प्रत्ययो भवति, स च सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य च इत्वं भवतीत्यर्थः शिशुः-बालः ।। ७४७ ।।
तनेर्डउः ॥ ७४८ ॥
तनूयी विस्तारे, इत्यस्माद् डिद् अउ: प्रत्ययो भवति, स च सम्वत् । तितउ:परिपवनम् ।। ७४८ ॥
कै-शी-शमि-रमिभ्यः कुः ॥ ७४६ ॥
एभ्यः कुः प्रत्ययो भवति । के शब्दे, काकु:-स्वरविशेषः । शीङ क् स्वप्ने, शेकु:उद्भिविशेषः । शमूच उपशमे, शङ कु:-कीलकः, बाणः, शूलम् , आयुधं, चिह्नम् , छलकश्च । रमि क्रीडायाम् , रङ कु:-मृगः ।। ७४६ ।।
ह्रियः किद्रो लश्च वा ॥ ७५० ॥
ह्रींक् लज्जायाम् , इत्यस्मात् कित् कुः प्रत्ययो भवति, रेफस्य च लकारो वा भवति । ह्रीकुः ह्लीकुश्च त्रपुजतुनी लज्जायांश्च-ह्रीकुः-वनमार्जारः ।। ७५० ।।
किरः प च ॥ ॥ ७५१ ॥
कृत् विक्षेपे, इत्यस्मात् कित् कुः प्रत्ययो भवति, षकारश्चान्तादेशो भवति । किष्कु:-छायामानद्रव्यम् ।। ७५१ ॥
चटि-कठि-पर्दिभ्यः आकुः ।। ७५२ ॥
एभ्य आकुः प्रत्ययो भवति । चटण् भेदे, चटाकु:-ऋषिः, शकुनिश्च । कठ कृच्छजीवने, कठाकु:-कुटुम्बपोषकः। पदि कुत्सिते शब्दे । पर्दाकु:-भेकः, वृश्चिकः, अजगरश्च ।। ७५२ ॥
सिवि-कुटि-कुठि-कु-कुषि-कृषिभ्यः कित् ।। ७५३ ॥
एभ्यः किद् आकुः प्रत्ययो भवति । षिवूच् उतौ, सिवाकुः-ऋषिः । कुटत् कौटिल्ये, कुटाकु:-विटपः । कुठिः सौत्रः, कुठाकु:-श्वभ्रम् । कुछ शब्दे, कुवाकुः-पक्षी । कुषश् निष्कर्षे, कुषाकु:-मूषिकः, अग्निः, परोपतापी च। कृषीत् विलेखने, कृषाकु: कृषीवलः ।। ७५३ ॥
उपसर्गाच्वेर्डित् ।। ७५४ ॥
उपसर्गपूर्वात् चिंग्ट् चयने, इत्यस्माद् डिद् आकुः प्रत्ययो भवति । उपचाकु:संचाकुश्च ऋषिः । निचाकुः-निपुणः, ऋषिश्च ॥ ७५४ ।।
Loading... Page Navigation 1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512